नि + चित् - चितीँ - सञ्ज्ञाने भ्वादिः शब्द के विभिन्न लकारों की तुलना


 
प्रथम  एकवचन
निचेतति
निचित्यते
निचिचेत
निचिचिते
निचेतिता
निचेतिता
निचेतिष्यति
निचेतिष्यते
निचेततात् / निचेतताद् / निचेततु
निचित्यताम्
न्यचेतत् / न्यचेतद्
न्यचित्यत
निचेतेत् / निचेतेद्
निचित्येत
निचित्यात् / निचित्याद्
निचेतिषीष्ट
न्यचेतीत् / न्यचेतीद्
न्यचेति
न्यचेतिष्यत् / न्यचेतिष्यद्
न्यचेतिष्यत
प्रथम  द्विवचन
निचेततः
निचित्येते
निचिचिततुः
निचिचिताते
निचेतितारौ
निचेतितारौ
निचेतिष्यतः
निचेतिष्येते
निचेतताम्
निचित्येताम्
न्यचेतताम्
न्यचित्येताम्
निचेतेताम्
निचित्येयाताम्
निचित्यास्ताम्
निचेतिषीयास्ताम्
न्यचेतिष्टाम्
न्यचेतिषाताम्
न्यचेतिष्यताम्
न्यचेतिष्येताम्
प्रथम  बहुवचन
निचेतन्ति
निचित्यन्ते
निचिचितुः
निचिचितिरे
निचेतितारः
निचेतितारः
निचेतिष्यन्ति
निचेतिष्यन्ते
निचेतन्तु
निचित्यन्ताम्
न्यचेतन्
न्यचित्यन्त
निचेतेयुः
निचित्येरन्
निचित्यासुः
निचेतिषीरन्
न्यचेतिषुः
न्यचेतिषत
न्यचेतिष्यन्
न्यचेतिष्यन्त
मध्यम  एकवचन
निचेतसि
निचित्यसे
निचिचेतिथ
निचिचितिषे
निचेतितासि
निचेतितासे
निचेतिष्यसि
निचेतिष्यसे
निचेततात् / निचेतताद् / निचेत
निचित्यस्व
न्यचेतः
न्यचित्यथाः
निचेतेः
निचित्येथाः
निचित्याः
निचेतिषीष्ठाः
न्यचेतीः
न्यचेतिष्ठाः
न्यचेतिष्यः
न्यचेतिष्यथाः
मध्यम  द्विवचन
निचेतथः
निचित्येथे
निचिचितथुः
निचिचिताथे
निचेतितास्थः
निचेतितासाथे
निचेतिष्यथः
निचेतिष्येथे
निचेततम्
निचित्येथाम्
न्यचेततम्
न्यचित्येथाम्
निचेतेतम्
निचित्येयाथाम्
निचित्यास्तम्
निचेतिषीयास्थाम्
न्यचेतिष्टम्
न्यचेतिषाथाम्
न्यचेतिष्यतम्
न्यचेतिष्येथाम्
मध्यम  बहुवचन
निचेतथ
निचित्यध्वे
निचिचित
निचिचितिध्वे
निचेतितास्थ
निचेतिताध्वे
निचेतिष्यथ
निचेतिष्यध्वे
निचेतत
निचित्यध्वम्
न्यचेतत
न्यचित्यध्वम्
निचेतेत
निचित्येध्वम्
निचित्यास्त
निचेतिषीध्वम्
न्यचेतिष्ट
न्यचेतिढ्वम्
न्यचेतिष्यत
न्यचेतिष्यध्वम्
उत्तम  एकवचन
निचेतामि
निचित्ये
निचिचेत
निचिचिते
निचेतितास्मि
निचेतिताहे
निचेतिष्यामि
निचेतिष्ये
निचेतानि
निचित्यै
न्यचेतम्
न्यचित्ये
निचेतेयम्
निचित्येय
निचित्यासम्
निचेतिषीय
न्यचेतिषम्
न्यचेतिषि
न्यचेतिष्यम्
न्यचेतिष्ये
उत्तम  द्विवचन
निचेतावः
निचित्यावहे
निचिचितिव
निचिचितिवहे
निचेतितास्वः
निचेतितास्वहे
निचेतिष्यावः
निचेतिष्यावहे
निचेताव
निचित्यावहै
न्यचेताव
न्यचित्यावहि
निचेतेव
निचित्येवहि
निचित्यास्व
निचेतिषीवहि
न्यचेतिष्व
न्यचेतिष्वहि
न्यचेतिष्याव
न्यचेतिष्यावहि
उत्तम  बहुवचन
निचेतामः
निचित्यामहे
निचिचितिम
निचिचितिमहे
निचेतितास्मः
निचेतितास्महे
निचेतिष्यामः
निचेतिष्यामहे
निचेताम
निचित्यामहै
न्यचेताम
न्यचित्यामहि
निचेतेम
निचित्येमहि
निचित्यास्म
निचेतिषीमहि
न्यचेतिष्म
न्यचेतिष्महि
न्यचेतिष्याम
न्यचेतिष्यामहि
प्रथम पुरुष  एकवचन
निचेतिष्यति
निचेतिष्यते
निचेततात् / निचेतताद् / निचेततु
निचित्यताम्
न्यचेतत् / न्यचेतद्
निचेतेत् / निचेतेद्
निचित्यात् / निचित्याद्
न्यचेतीत् / न्यचेतीद्
न्यचेतिष्यत् / न्यचेतिष्यद्
न्यचेतिष्यत
प्रथमा  द्विवचन
निचित्येते
निचेतिष्यतः
निचेतिष्येते
निचित्येताम्
न्यचेतताम्
न्यचित्येताम्
निचित्येयाताम्
निचित्यास्ताम्
निचेतिषीयास्ताम्
न्यचेतिष्टाम्
न्यचेतिषाताम्
न्यचेतिष्यताम्
न्यचेतिष्येताम्
प्रथमा  बहुवचन
निचित्यन्ते
निचेतिष्यन्ति
निचेतिष्यन्ते
निचित्यन्ताम्
न्यचित्यन्त
न्यचेतिष्यन्
न्यचेतिष्यन्त
मध्यम पुरुष  एकवचन
निचेतिष्यसि
निचेतिष्यसे
निचेततात् / निचेतताद् / निचेत
न्यचित्यथाः
न्यचेतिष्ठाः
न्यचेतिष्यः
न्यचेतिष्यथाः
मध्यम पुरुष  द्विवचन
निचित्येथे
निचेतितास्थः
निचेतितासाथे
निचेतिष्यथः
निचेतिष्येथे
निचित्येथाम्
न्यचित्येथाम्
निचित्येयाथाम्
निचेतिषीयास्थाम्
न्यचेतिष्टम्
न्यचेतिषाथाम्
न्यचेतिष्यतम्
न्यचेतिष्येथाम्
मध्यम पुरुष  बहुवचन
निचित्यध्वे
निचिचितिध्वे
निचेतितास्थ
निचेतिताध्वे
निचेतिष्यध्वे
निचित्यध्वम्
न्यचित्यध्वम्
निचित्येध्वम्
न्यचेतिढ्वम्
न्यचेतिष्यत
न्यचेतिष्यध्वम्
उत्तम पुरुष  एकवचन
निचेतितास्मि
निचेतिष्यामि
न्यचेतिष्यम्
न्यचेतिष्ये
उत्तम पुरुष  द्विवचन
निचित्यावहे
निचिचितिवहे
निचेतितास्वः
निचेतितास्वहे
निचेतिष्यावः
निचेतिष्यावहे
निचित्यावहै
न्यचित्यावहि
न्यचेतिष्वहि
न्यचेतिष्याव
न्यचेतिष्यावहि
उत्तम पुरुष  बहुवचन
निचित्यामहे
निचिचितिमहे
निचेतितास्मः
निचेतितास्महे
निचेतिष्यामः
निचेतिष्यामहे
निचित्यामहै
न्यचित्यामहि
न्यचेतिष्महि
न्यचेतिष्याम
न्यचेतिष्यामहि