निस् + ईख् - ईखँ - गत्यर्थः भ्वादिः शब्द के विभिन्न लकारों की तुलना


 
प्रथम  एकवचन
निरीखति
निरीख्यते
निरीखाञ्चकार / निरीखांचकार / निरीखाम्बभूव / निरीखांबभूव / निरीखामास
निरीखाञ्चक्रे / निरीखांचक्रे / निरीखाम्बभूवे / निरीखांबभूवे / निरीखामाहे
निरीखिता
निरीखिता
निरीखिष्यति
निरीखिष्यते
निरीखतात् / निरीखताद् / निरीखतु
निरीख्यताम्
निरैखत् / निरैखद्
निरैख्यत
निरीखेत् / निरीखेद्
निरीख्येत
निरीख्यात् / निरीख्याद्
निरीखिषीष्ट
निरैखीत् / निरैखीद्
निरैखि
निरैखिष्यत् / निरैखिष्यद्
निरैखिष्यत
प्रथम  द्विवचन
निरीखतः
निरीख्येते
निरीखाञ्चक्रतुः / निरीखांचक्रतुः / निरीखाम्बभूवतुः / निरीखांबभूवतुः / निरीखामासतुः
निरीखाञ्चक्राते / निरीखांचक्राते / निरीखाम्बभूवाते / निरीखांबभूवाते / निरीखामासाते
निरीखितारौ
निरीखितारौ
निरीखिष्यतः
निरीखिष्येते
निरीखताम्
निरीख्येताम्
निरैखताम्
निरैख्येताम्
निरीखेताम्
निरीख्येयाताम्
निरीख्यास्ताम्
निरीखिषीयास्ताम्
निरैखिष्टाम्
निरैखिषाताम्
निरैखिष्यताम्
निरैखिष्येताम्
प्रथम  बहुवचन
निरीखन्ति
निरीख्यन्ते
निरीखाञ्चक्रुः / निरीखांचक्रुः / निरीखाम्बभूवुः / निरीखांबभूवुः / निरीखामासुः
निरीखाञ्चक्रिरे / निरीखांचक्रिरे / निरीखाम्बभूविरे / निरीखांबभूविरे / निरीखामासिरे
निरीखितारः
निरीखितारः
निरीखिष्यन्ति
निरीखिष्यन्ते
निरीखन्तु
निरीख्यन्ताम्
निरैखन्
निरैख्यन्त
निरीखेयुः
निरीख्येरन्
निरीख्यासुः
निरीखिषीरन्
निरैखिषुः
निरैखिषत
निरैखिष्यन्
निरैखिष्यन्त
मध्यम  एकवचन
निरीखसि
निरीख्यसे
निरीखाञ्चकर्थ / निरीखांचकर्थ / निरीखाम्बभूविथ / निरीखांबभूविथ / निरीखामासिथ
निरीखाञ्चकृषे / निरीखांचकृषे / निरीखाम्बभूविषे / निरीखांबभूविषे / निरीखामासिषे
निरीखितासि
निरीखितासे
निरीखिष्यसि
निरीखिष्यसे
निरीखतात् / निरीखताद् / निरीख
निरीख्यस्व
निरैखः
निरैख्यथाः
निरीखेः
निरीख्येथाः
निरीख्याः
निरीखिषीष्ठाः
निरैखीः
निरैखिष्ठाः
निरैखिष्यः
निरैखिष्यथाः
मध्यम  द्विवचन
निरीखथः
निरीख्येथे
निरीखाञ्चक्रथुः / निरीखांचक्रथुः / निरीखाम्बभूवथुः / निरीखांबभूवथुः / निरीखामासथुः
निरीखाञ्चक्राथे / निरीखांचक्राथे / निरीखाम्बभूवाथे / निरीखांबभूवाथे / निरीखामासाथे
निरीखितास्थः
निरीखितासाथे
निरीखिष्यथः
निरीखिष्येथे
निरीखतम्
निरीख्येथाम्
निरैखतम्
निरैख्येथाम्
निरीखेतम्
निरीख्येयाथाम्
निरीख्यास्तम्
निरीखिषीयास्थाम्
निरैखिष्टम्
निरैखिषाथाम्
निरैखिष्यतम्
निरैखिष्येथाम्
मध्यम  बहुवचन
निरीखथ
निरीख्यध्वे
निरीखाञ्चक्र / निरीखांचक्र / निरीखाम्बभूव / निरीखांबभूव / निरीखामास
निरीखाञ्चकृढ्वे / निरीखांचकृढ्वे / निरीखाम्बभूविध्वे / निरीखांबभूविध्वे / निरीखाम्बभूविढ्वे / निरीखांबभूविढ्वे / निरीखामासिध्वे
निरीखितास्थ
निरीखिताध्वे
निरीखिष्यथ
निरीखिष्यध्वे
निरीखत
निरीख्यध्वम्
निरैखत
निरैख्यध्वम्
निरीखेत
निरीख्येध्वम्
निरीख्यास्त
निरीखिषीध्वम्
निरैखिष्ट
निरैखिढ्वम्
निरैखिष्यत
निरैखिष्यध्वम्
उत्तम  एकवचन
निरीखामि
निरीख्ये
निरीखाञ्चकर / निरीखांचकर / निरीखाञ्चकार / निरीखांचकार / निरीखाम्बभूव / निरीखांबभूव / निरीखामास
निरीखाञ्चक्रे / निरीखांचक्रे / निरीखाम्बभूवे / निरीखांबभूवे / निरीखामाहे
निरीखितास्मि
निरीखिताहे
निरीखिष्यामि
निरीखिष्ये
निरीखाणि
निरीख्यै
निरैखम्
निरैख्ये
निरीखेयम्
निरीख्येय
निरीख्यासम्
निरीखिषीय
निरैखिषम्
निरैखिषि
निरैखिष्यम्
निरैखिष्ये
उत्तम  द्विवचन
निरीखावः
निरीख्यावहे
निरीखाञ्चकृव / निरीखांचकृव / निरीखाम्बभूविव / निरीखांबभूविव / निरीखामासिव
निरीखाञ्चकृवहे / निरीखांचकृवहे / निरीखाम्बभूविवहे / निरीखांबभूविवहे / निरीखामासिवहे
निरीखितास्वः
निरीखितास्वहे
निरीखिष्यावः
निरीखिष्यावहे
निरीखाव
निरीख्यावहै
निरैखाव
निरैख्यावहि
निरीखेव
निरीख्येवहि
निरीख्यास्व
निरीखिषीवहि
निरैखिष्व
निरैखिष्वहि
निरैखिष्याव
निरैखिष्यावहि
उत्तम  बहुवचन
निरीखामः
निरीख्यामहे
निरीखाञ्चकृम / निरीखांचकृम / निरीखाम्बभूविम / निरीखांबभूविम / निरीखामासिम
निरीखाञ्चकृमहे / निरीखांचकृमहे / निरीखाम्बभूविमहे / निरीखांबभूविमहे / निरीखामासिमहे
निरीखितास्मः
निरीखितास्महे
निरीखिष्यामः
निरीखिष्यामहे
निरीखाम
निरीख्यामहै
निरैखाम
निरैख्यामहि
निरीखेम
निरीख्येमहि
निरीख्यास्म
निरीखिषीमहि
निरैखिष्म
निरैखिष्महि
निरैखिष्याम
निरैखिष्यामहि
प्रथम पुरुष  एकवचन
निरीखाञ्चकार / निरीखांचकार / निरीखाम्बभूव / निरीखांबभूव / निरीखामास
निरीखाञ्चक्रे / निरीखांचक्रे / निरीखाम्बभूवे / निरीखांबभूवे / निरीखामाहे
निरीखिष्यति
निरीखिष्यते
निरीखतात् / निरीखताद् / निरीखतु
निरीख्यताम्
निरैखत् / निरैखद्
निरीखेत् / निरीखेद्
निरीख्यात् / निरीख्याद्
निरैखीत् / निरैखीद्
निरैखिष्यत् / निरैखिष्यद्
प्रथमा  द्विवचन
निरीख्येते
निरीखाञ्चक्रतुः / निरीखांचक्रतुः / निरीखाम्बभूवतुः / निरीखांबभूवतुः / निरीखामासतुः
निरीखाञ्चक्राते / निरीखांचक्राते / निरीखाम्बभूवाते / निरीखांबभूवाते / निरीखामासाते
निरीखिष्यतः
निरीखिष्येते
निरीख्येताम्
निरैख्येताम्
निरीख्येयाताम्
निरीख्यास्ताम्
निरीखिषीयास्ताम्
निरैखिष्टाम्
निरैखिषाताम्
निरैखिष्यताम्
निरैखिष्येताम्
प्रथमा  बहुवचन
निरीख्यन्ते
निरीखाञ्चक्रुः / निरीखांचक्रुः / निरीखाम्बभूवुः / निरीखांबभूवुः / निरीखामासुः
निरीखाञ्चक्रिरे / निरीखांचक्रिरे / निरीखाम्बभूविरे / निरीखांबभूविरे / निरीखामासिरे
निरीखिष्यन्ति
निरीखिष्यन्ते
निरीख्यन्ताम्
निरैख्यन्त
निरैखिष्यन्
निरैखिष्यन्त
मध्यम पुरुष  एकवचन
निरीखाञ्चकर्थ / निरीखांचकर्थ / निरीखाम्बभूविथ / निरीखांबभूविथ / निरीखामासिथ
निरीखाञ्चकृषे / निरीखांचकृषे / निरीखाम्बभूविषे / निरीखांबभूविषे / निरीखामासिषे
निरीखिष्यसि
निरीखिष्यसे
निरीखतात् / निरीखताद् / निरीख
निरैख्यथाः
निरैखिष्ठाः
निरैखिष्यथाः
मध्यम पुरुष  द्विवचन
निरीख्येथे
निरीखाञ्चक्रथुः / निरीखांचक्रथुः / निरीखाम्बभूवथुः / निरीखांबभूवथुः / निरीखामासथुः
निरीखाञ्चक्राथे / निरीखांचक्राथे / निरीखाम्बभूवाथे / निरीखांबभूवाथे / निरीखामासाथे
निरीखितास्थः
निरीखितासाथे
निरीखिष्यथः
निरीखिष्येथे
निरीख्येथाम्
निरैख्येथाम्
निरीख्येयाथाम्
निरीखिषीयास्थाम्
निरैखिष्टम्
निरैखिषाथाम्
निरैखिष्यतम्
निरैखिष्येथाम्
मध्यम पुरुष  बहुवचन
निरीख्यध्वे
निरीखाञ्चक्र / निरीखांचक्र / निरीखाम्बभूव / निरीखांबभूव / निरीखामास
निरीखाञ्चकृढ्वे / निरीखांचकृढ्वे / निरीखाम्बभूविध्वे / निरीखांबभूविध्वे / निरीखाम्बभूविढ्वे / निरीखांबभूविढ्वे / निरीखामासिध्वे
निरीखितास्थ
निरीखिताध्वे
निरीखिष्यध्वे
निरीख्यध्वम्
निरैख्यध्वम्
निरीख्येध्वम्
निरैखिढ्वम्
निरैखिष्यध्वम्
उत्तम पुरुष  एकवचन
निरीखाञ्चकर / निरीखांचकर / निरीखाञ्चकार / निरीखांचकार / निरीखाम्बभूव / निरीखांबभूव / निरीखामास
निरीखाञ्चक्रे / निरीखांचक्रे / निरीखाम्बभूवे / निरीखांबभूवे / निरीखामाहे
निरीखितास्मि
निरीखिष्यामि
निरैखिष्यम्
उत्तम पुरुष  द्विवचन
निरीख्यावहे
निरीखाञ्चकृव / निरीखांचकृव / निरीखाम्बभूविव / निरीखांबभूविव / निरीखामासिव
निरीखाञ्चकृवहे / निरीखांचकृवहे / निरीखाम्बभूविवहे / निरीखांबभूविवहे / निरीखामासिवहे
निरीखितास्वः
निरीखितास्वहे
निरीखिष्यावः
निरीखिष्यावहे
निरीख्यावहै
निरैख्यावहि
निरैखिष्वहि
निरैखिष्याव
निरैखिष्यावहि
उत्तम पुरुष  बहुवचन
निरीख्यामहे
निरीखाञ्चकृम / निरीखांचकृम / निरीखाम्बभूविम / निरीखांबभूविम / निरीखामासिम
निरीखाञ्चकृमहे / निरीखांचकृमहे / निरीखाम्बभूविमहे / निरीखांबभूविमहे / निरीखामासिमहे
निरीखितास्मः
निरीखितास्महे
निरीखिष्यामः
निरीखिष्यामहे
निरीख्यामहै
निरैख्यामहि
निरैखिष्महि
निरैखिष्याम
निरैखिष्यामहि