नय् - णयँ - गतौ णयँ रक्षणे च भ्वादिः शब्द के विभिन्न लकारों की तुलना
प्रथम एकवचन
नयते
नय्यते
नेये
नेये
नयिता
नयिता
नयिष्यते
नयिष्यते
नयताम्
नय्यताम्
अनयत
अनय्यत
नयेत
नय्येत
नयिषीष्ट
नयिषीष्ट
अनयिष्ट
अनायि
अनयिष्यत
अनयिष्यत
प्रथम द्विवचन
नयेते
नय्येते
नेयाते
नेयाते
नयितारौ
नयितारौ
नयिष्येते
नयिष्येते
नयेताम्
नय्येताम्
अनयेताम्
अनय्येताम्
नयेयाताम्
नय्येयाताम्
नयिषीयास्ताम्
नयिषीयास्ताम्
अनयिषाताम्
अनयिषाताम्
अनयिष्येताम्
अनयिष्येताम्
प्रथम बहुवचन
नयन्ते
नय्यन्ते
नेयिरे
नेयिरे
नयितारः
नयितारः
नयिष्यन्ते
नयिष्यन्ते
नयन्ताम्
नय्यन्ताम्
अनयन्त
अनय्यन्त
नयेरन्
नय्येरन्
नयिषीरन्
नयिषीरन्
अनयिषत
अनयिषत
अनयिष्यन्त
अनयिष्यन्त
मध्यम एकवचन
नयसे
नय्यसे
नेयिषे
नेयिषे
नयितासे
नयितासे
नयिष्यसे
नयिष्यसे
नयस्व
नय्यस्व
अनयथाः
अनय्यथाः
नयेथाः
नय्येथाः
नयिषीष्ठाः
नयिषीष्ठाः
अनयिष्ठाः
अनयिष्ठाः
अनयिष्यथाः
अनयिष्यथाः
मध्यम द्विवचन
नयेथे
नय्येथे
नेयाथे
नेयाथे
नयितासाथे
नयितासाथे
नयिष्येथे
नयिष्येथे
नयेथाम्
नय्येथाम्
अनयेथाम्
अनय्येथाम्
नयेयाथाम्
नय्येयाथाम्
नयिषीयास्थाम्
नयिषीयास्थाम्
अनयिषाथाम्
अनयिषाथाम्
अनयिष्येथाम्
अनयिष्येथाम्
मध्यम बहुवचन
नयध्वे
नय्यध्वे
नेयिढ्वे / नेयिध्वे
नेयिढ्वे / नेयिध्वे
नयिताध्वे
नयिताध्वे
नयिष्यध्वे
नयिष्यध्वे
नयध्वम्
नय्यध्वम्
अनयध्वम्
अनय्यध्वम्
नयेध्वम्
नय्येध्वम्
नयिषीढ्वम् / नयिषीध्वम्
नयिषीढ्वम् / नयिषीध्वम्
अनयिढ्वम् / अनयिध्वम्
अनयिढ्वम् / अनयिध्वम्
अनयिष्यध्वम्
अनयिष्यध्वम्
उत्तम एकवचन
नये
नय्ये
नेये
नेये
नयिताहे
नयिताहे
नयिष्ये
नयिष्ये
नयै
नय्यै
अनये
अनय्ये
नयेय
नय्येय
नयिषीय
नयिषीय
अनयिषि
अनयिषि
अनयिष्ये
अनयिष्ये
उत्तम द्विवचन
नयावहे
नय्यावहे
नेयिवहे
नेयिवहे
नयितास्वहे
नयितास्वहे
नयिष्यावहे
नयिष्यावहे
नयावहै
नय्यावहै
अनयावहि
अनय्यावहि
नयेवहि
नय्येवहि
नयिषीवहि
नयिषीवहि
अनयिष्वहि
अनयिष्वहि
अनयिष्यावहि
अनयिष्यावहि
उत्तम बहुवचन
नयामहे
नय्यामहे
नेयिमहे
नेयिमहे
नयितास्महे
नयितास्महे
नयिष्यामहे
नयिष्यामहे
नयामहै
नय्यामहै
अनयामहि
अनय्यामहि
नयेमहि
नय्येमहि
नयिषीमहि
नयिषीमहि
अनयिष्महि
अनयिष्महि
अनयिष्यामहि
अनयिष्यामहि
प्रथम पुरुष एकवचन
नयते
नय्यते
नेये
नेये
नयिता
नयिता
नयिष्यते
नयिष्यते
नयताम्
नय्यताम्
अनयत
अनय्यत
नय्येत
नयिषीष्ट
नयिषीष्ट
अनयिष्ट
अनायि
अनयिष्यत
अनयिष्यत
प्रथमा द्विवचन
नयेते
नय्येते
नेयाते
नेयाते
नयितारौ
नयितारौ
नयिष्येते
नयिष्येते
नयेताम्
नय्येताम्
अनयेताम्
अनय्येताम्
नयेयाताम्
नय्येयाताम्
नयिषीयास्ताम्
नयिषीयास्ताम्
अनयिषाताम्
अनयिषाताम्
अनयिष्येताम्
अनयिष्येताम्
प्रथमा बहुवचन
नयन्ते
नय्यन्ते
नेयिरे
नेयिरे
नयितारः
नयितारः
नयिष्यन्ते
नयिष्यन्ते
नयन्ताम्
नय्यन्ताम्
अनयन्त
अनय्यन्त
नयेरन्
नय्येरन्
नयिषीरन्
नयिषीरन्
अनयिषत
अनयिषत
अनयिष्यन्त
अनयिष्यन्त
मध्यम पुरुष एकवचन
नयसे
नय्यसे
नेयिषे
नेयिषे
नयितासे
नयितासे
नयिष्यसे
नयिष्यसे
नयस्व
नय्यस्व
अनयथाः
अनय्यथाः
नयेथाः
नय्येथाः
नयिषीष्ठाः
नयिषीष्ठाः
अनयिष्ठाः
अनयिष्ठाः
अनयिष्यथाः
अनयिष्यथाः
मध्यम पुरुष द्विवचन
नयेथे
नय्येथे
नेयाथे
नेयाथे
नयितासाथे
नयितासाथे
नयिष्येथे
नयिष्येथे
नयेथाम्
नय्येथाम्
अनयेथाम्
अनय्येथाम्
नयेयाथाम्
नय्येयाथाम्
नयिषीयास्थाम्
नयिषीयास्थाम्
अनयिषाथाम्
अनयिषाथाम्
अनयिष्येथाम्
अनयिष्येथाम्
मध्यम पुरुष बहुवचन
नयध्वे
नय्यध्वे
नेयिढ्वे / नेयिध्वे
नेयिढ्वे / नेयिध्वे
नयिताध्वे
नयिताध्वे
नयिष्यध्वे
नयिष्यध्वे
नयध्वम्
नय्यध्वम्
अनयध्वम्
अनय्यध्वम्
नयेध्वम्
नय्येध्वम्
नयिषीढ्वम् / नयिषीध्वम्
नयिषीढ्वम् / नयिषीध्वम्
अनयिढ्वम् / अनयिध्वम्
अनयिढ्वम् / अनयिध्वम्
अनयिष्यध्वम्
अनयिष्यध्वम्
उत्तम पुरुष एकवचन
नय्ये
नेये
नेये
नयिताहे
नयिताहे
नयिष्ये
नयिष्ये
नय्यै
अनये
अनय्ये
नय्येय
नयिषीय
नयिषीय
अनयिषि
अनयिषि
अनयिष्ये
अनयिष्ये
उत्तम पुरुष द्विवचन
नयावहे
नय्यावहे
नेयिवहे
नेयिवहे
नयितास्वहे
नयितास्वहे
नयिष्यावहे
नयिष्यावहे
नयावहै
नय्यावहै
अनयावहि
अनय्यावहि
नयेवहि
नय्येवहि
नयिषीवहि
नयिषीवहि
अनयिष्वहि
अनयिष्वहि
अनयिष्यावहि
अनयिष्यावहि
उत्तम पुरुष बहुवचन
नयामहे
नय्यामहे
नेयिमहे
नेयिमहे
नयितास्महे
नयितास्महे
नयिष्यामहे
नयिष्यामहे
नयामहै
नय्यामहै
अनयामहि
अनय्यामहि
नयेमहि
नय्येमहि
नयिषीमहि
नयिषीमहि
अनयिष्महि
अनयिष्महि
अनयिष्यामहि
अनयिष्यामहि