नन्द् - टुनदिँ - समृद्धौ भ्वादिः शब्द के विभिन्न लकारों की तुलना
प्रथम एकवचन
नन्दति
नन्द्यते
ननन्द
ननन्दे
नन्दिता
नन्दिता
नन्दिष्यति
नन्दिष्यते
नन्दतात् / नन्दताद् / नन्दतु
नन्द्यताम्
अनन्दत् / अनन्दद्
अनन्द्यत
नन्देत् / नन्देद्
नन्द्येत
नन्द्यात् / नन्द्याद्
नन्दिषीष्ट
अनन्दीत् / अनन्दीद्
अनन्दि
अनन्दिष्यत् / अनन्दिष्यद्
अनन्दिष्यत
प्रथम द्विवचन
नन्दतः
नन्द्येते
ननन्दतुः
ननन्दाते
नन्दितारौ
नन्दितारौ
नन्दिष्यतः
नन्दिष्येते
नन्दताम्
नन्द्येताम्
अनन्दताम्
अनन्द्येताम्
नन्देताम्
नन्द्येयाताम्
नन्द्यास्ताम्
नन्दिषीयास्ताम्
अनन्दिष्टाम्
अनन्दिषाताम्
अनन्दिष्यताम्
अनन्दिष्येताम्
प्रथम बहुवचन
नन्दन्ति
नन्द्यन्ते
ननन्दुः
ननन्दिरे
नन्दितारः
नन्दितारः
नन्दिष्यन्ति
नन्दिष्यन्ते
नन्दन्तु
नन्द्यन्ताम्
अनन्दन्
अनन्द्यन्त
नन्देयुः
नन्द्येरन्
नन्द्यासुः
नन्दिषीरन्
अनन्दिषुः
अनन्दिषत
अनन्दिष्यन्
अनन्दिष्यन्त
मध्यम एकवचन
नन्दसि
नन्द्यसे
ननन्दिथ
ननन्दिषे
नन्दितासि
नन्दितासे
नन्दिष्यसि
नन्दिष्यसे
नन्दतात् / नन्दताद् / नन्द
नन्द्यस्व
अनन्दः
अनन्द्यथाः
नन्देः
नन्द्येथाः
नन्द्याः
नन्दिषीष्ठाः
अनन्दीः
अनन्दिष्ठाः
अनन्दिष्यः
अनन्दिष्यथाः
मध्यम द्विवचन
नन्दथः
नन्द्येथे
ननन्दथुः
ननन्दाथे
नन्दितास्थः
नन्दितासाथे
नन्दिष्यथः
नन्दिष्येथे
नन्दतम्
नन्द्येथाम्
अनन्दतम्
अनन्द्येथाम्
नन्देतम्
नन्द्येयाथाम्
नन्द्यास्तम्
नन्दिषीयास्थाम्
अनन्दिष्टम्
अनन्दिषाथाम्
अनन्दिष्यतम्
अनन्दिष्येथाम्
मध्यम बहुवचन
नन्दथ
नन्द्यध्वे
ननन्द
ननन्दिध्वे
नन्दितास्थ
नन्दिताध्वे
नन्दिष्यथ
नन्दिष्यध्वे
नन्दत
नन्द्यध्वम्
अनन्दत
अनन्द्यध्वम्
नन्देत
नन्द्येध्वम्
नन्द्यास्त
नन्दिषीध्वम्
अनन्दिष्ट
अनन्दिढ्वम्
अनन्दिष्यत
अनन्दिष्यध्वम्
उत्तम एकवचन
नन्दामि
नन्द्ये
ननन्द
ननन्दे
नन्दितास्मि
नन्दिताहे
नन्दिष्यामि
नन्दिष्ये
नन्दानि
नन्द्यै
अनन्दम्
अनन्द्ये
नन्देयम्
नन्द्येय
नन्द्यासम्
नन्दिषीय
अनन्दिषम्
अनन्दिषि
अनन्दिष्यम्
अनन्दिष्ये
उत्तम द्विवचन
नन्दावः
नन्द्यावहे
ननन्दिव
ननन्दिवहे
नन्दितास्वः
नन्दितास्वहे
नन्दिष्यावः
नन्दिष्यावहे
नन्दाव
नन्द्यावहै
अनन्दाव
अनन्द्यावहि
नन्देव
नन्द्येवहि
नन्द्यास्व
नन्दिषीवहि
अनन्दिष्व
अनन्दिष्वहि
अनन्दिष्याव
अनन्दिष्यावहि
उत्तम बहुवचन
नन्दामः
नन्द्यामहे
ननन्दिम
ननन्दिमहे
नन्दितास्मः
नन्दितास्महे
नन्दिष्यामः
नन्दिष्यामहे
नन्दाम
नन्द्यामहै
अनन्दाम
अनन्द्यामहि
नन्देम
नन्द्येमहि
नन्द्यास्म
नन्दिषीमहि
अनन्दिष्म
अनन्दिष्महि
अनन्दिष्याम
अनन्दिष्यामहि
प्रथम पुरुष एकवचन
नन्दति
नन्द्यते
ननन्द
ननन्दे
नन्दिता
नन्दिता
नन्दिष्यति
नन्दिष्यते
नन्दतात् / नन्दताद् / नन्दतु
नन्द्यताम्
अनन्दत् / अनन्दद्
अनन्द्यत
नन्देत् / नन्देद्
नन्द्येत
नन्द्यात् / नन्द्याद्
नन्दिषीष्ट
अनन्दीत् / अनन्दीद्
अनन्दि
अनन्दिष्यत् / अनन्दिष्यद्
अनन्दिष्यत
प्रथमा द्विवचन
नन्दतः
नन्द्येते
ननन्दतुः
ननन्दाते
नन्दितारौ
नन्दितारौ
नन्दिष्यतः
नन्दिष्येते
नन्दताम्
नन्द्येताम्
अनन्दताम्
अनन्द्येताम्
नन्देताम्
नन्द्येयाताम्
नन्द्यास्ताम्
नन्दिषीयास्ताम्
अनन्दिष्टाम्
अनन्दिषाताम्
अनन्दिष्यताम्
अनन्दिष्येताम्
प्रथमा बहुवचन
नन्दन्ति
नन्द्यन्ते
ननन्दुः
ननन्दिरे
नन्दितारः
नन्दितारः
नन्दिष्यन्ति
नन्दिष्यन्ते
नन्दन्तु
नन्द्यन्ताम्
अनन्दन्
अनन्द्यन्त
नन्देयुः
नन्द्येरन्
नन्द्यासुः
नन्दिषीरन्
अनन्दिषुः
अनन्दिषत
अनन्दिष्यन्
अनन्दिष्यन्त
मध्यम पुरुष एकवचन
नन्दसि
नन्द्यसे
ननन्दिथ
ननन्दिषे
नन्दितासि
नन्दितासे
नन्दिष्यसि
नन्दिष्यसे
नन्दतात् / नन्दताद् / नन्द
नन्द्यस्व
अनन्दः
अनन्द्यथाः
नन्देः
नन्द्येथाः
नन्द्याः
नन्दिषीष्ठाः
अनन्दीः
अनन्दिष्ठाः
अनन्दिष्यः
अनन्दिष्यथाः
मध्यम पुरुष द्विवचन
नन्दथः
नन्द्येथे
ननन्दथुः
ननन्दाथे
नन्दितास्थः
नन्दितासाथे
नन्दिष्यथः
नन्दिष्येथे
नन्दतम्
नन्द्येथाम्
अनन्दतम्
अनन्द्येथाम्
नन्देतम्
नन्द्येयाथाम्
नन्द्यास्तम्
नन्दिषीयास्थाम्
अनन्दिष्टम्
अनन्दिषाथाम्
अनन्दिष्यतम्
अनन्दिष्येथाम्
मध्यम पुरुष बहुवचन
नन्दथ
नन्द्यध्वे
ननन्द
ननन्दिध्वे
नन्दितास्थ
नन्दिताध्वे
नन्दिष्यथ
नन्दिष्यध्वे
नन्दत
नन्द्यध्वम्
अनन्दत
अनन्द्यध्वम्
नन्देत
नन्द्येध्वम्
नन्द्यास्त
नन्दिषीध्वम्
अनन्दिष्ट
अनन्दिढ्वम्
अनन्दिष्यत
अनन्दिष्यध्वम्
उत्तम पुरुष एकवचन
नन्दामि
नन्द्ये
ननन्द
ननन्दे
नन्दितास्मि
नन्दिताहे
नन्दिष्यामि
नन्दिष्ये
नन्दानि
नन्द्यै
अनन्दम्
अनन्द्ये
नन्देयम्
नन्द्येय
नन्द्यासम्
नन्दिषीय
अनन्दिषम्
अनन्दिषि
अनन्दिष्यम्
अनन्दिष्ये
उत्तम पुरुष द्विवचन
नन्दावः
नन्द्यावहे
ननन्दिव
ननन्दिवहे
नन्दितास्वः
नन्दितास्वहे
नन्दिष्यावः
नन्दिष्यावहे
नन्दाव
नन्द्यावहै
अनन्दाव
अनन्द्यावहि
नन्देव
नन्द्येवहि
नन्द्यास्व
नन्दिषीवहि
अनन्दिष्व
अनन्दिष्वहि
अनन्दिष्याव
अनन्दिष्यावहि
उत्तम पुरुष बहुवचन
नन्दामः
नन्द्यामहे
ननन्दिम
ननन्दिमहे
नन्दितास्मः
नन्दितास्महे
नन्दिष्यामः
नन्दिष्यामहे
नन्दाम
नन्द्यामहै
अनन्दाम
अनन्द्यामहि
नन्देम
नन्द्येमहि
नन्द्यास्म
नन्दिषीमहि
अनन्दिष्म
अनन्दिष्महि
अनन्दिष्याम
अनन्दिष्यामहि