दान् - दानँ - खण्डने अवखण्डने भ्वादिः शब्द के विभिन्न लकारों की तुलना
प्रथम एकवचन
दीदांसति / दानति
दीदांसते / दानते
दीदांस्यते / दान्यते
दीदांस / ददान
दीदांसे / ददाने
दीदांसे / ददाने
दीदांसिता / दानिता
दीदांसिता / दानिता
दीदांसिता / दानिता
दीदांसिष्यति / दानिष्यति
दीदांसिष्यते / दानिष्यते
दीदांसिष्यते / दानिष्यते
दीदांसतात् / दीदांसताद् / दीदांसतु / दानतात् / दानताद् / दानतु
दीदांसताम् / दानताम्
दीदांस्यताम् / दान्यताम्
अदीदांसत् / अदीदांसद् / अदानत् / अदानद्
अदीदांसत / अदानत
अदीदांस्यत / अदान्यत
दीदांसेत् / दीदांसेद् / दानेत् / दानेद्
दीदांसेत / दानेत
दीदांस्येत / दान्येत
दीदांस्यात् / दीदांस्याद् / दान्यात् / दान्याद्
दीदांसिषीष्ट / दानिषीष्ट
दीदांसिषीष्ट / दानिषीष्ट
अदीदांसीत् / अदीदांसीद् / अदानीत् / अदानीद्
अदीदांसिष्ट / अदानिष्ट
अदीदांसि / अदानि
अदीदांसिष्यत् / अदीदांसिष्यद् / अदानिष्यत् / अदानिष्यद्
अदीदांसिष्यत / अदानिष्यत
अदीदांसिष्यत / अदानिष्यत
प्रथम द्विवचन
दीदांसतः / दानतः
दीदांसेते / दानेते
दीदांस्येते / दान्येते
दीदांसतुः / ददानतुः
दीदांसाते / ददानाते
दीदांसाते / ददानाते
दीदांसितारौ / दानितारौ
दीदांसितारौ / दानितारौ
दीदांसितारौ / दानितारौ
दीदांसिष्यतः / दानिष्यतः
दीदांसिष्येते / दानिष्येते
दीदांसिष्येते / दानिष्येते
दीदांसताम् / दानताम्
दीदांसेताम् / दानेताम्
दीदांस्येताम् / दान्येताम्
अदीदांसताम् / अदानताम्
अदीदांसेताम् / अदानेताम्
अदीदांस्येताम् / अदान्येताम्
दीदांसेताम् / दानेताम्
दीदांसेयाताम् / दानेयाताम्
दीदांस्येयाताम् / दान्येयाताम्
दीदांस्यास्ताम् / दान्यास्ताम्
दीदांसिषीयास्ताम् / दानिषीयास्ताम्
दीदांसिषीयास्ताम् / दानिषीयास्ताम्
अदीदांसिष्टाम् / अदानिष्टाम्
अदीदांसिषाताम् / अदानिषाताम्
अदीदांसिषाताम् / अदानिषाताम्
अदीदांसिष्यताम् / अदानिष्यताम्
अदीदांसिष्येताम् / अदानिष्येताम्
अदीदांसिष्येताम् / अदानिष्येताम्
प्रथम बहुवचन
दीदांसन्ति / दानन्ति
दीदांसन्ते / दानन्ते
दीदांस्यन्ते / दान्यन्ते
दीदांसुः / ददानुः
दीदांसिरे / ददानिरे
दीदांसिरे / ददानिरे
दीदांसितारः / दानितारः
दीदांसितारः / दानितारः
दीदांसितारः / दानितारः
दीदांसिष्यन्ति / दानिष्यन्ति
दीदांसिष्यन्ते / दानिष्यन्ते
दीदांसिष्यन्ते / दानिष्यन्ते
दीदांसन्तु / दानन्तु
दीदांसन्ताम् / दानन्ताम्
दीदांस्यन्ताम् / दान्यन्ताम्
अदीदांसन् / अदानन्
अदीदांसन्त / अदानन्त
अदीदांस्यन्त / अदान्यन्त
दीदांसेयुः / दानेयुः
दीदांसेरन् / दानेरन्
दीदांस्येरन् / दान्येरन्
दीदांस्यासुः / दान्यासुः
दीदांसिषीरन् / दानिषीरन्
दीदांसिषीरन् / दानिषीरन्
अदीदांसिषुः / अदानिषुः
अदीदांसिषत / अदानिषत
अदीदांसिषत / अदानिषत
अदीदांसिष्यन् / अदानिष्यन्
अदीदांसिष्यन्त / अदानिष्यन्त
अदीदांसिष्यन्त / अदानिष्यन्त
मध्यम एकवचन
दीदांससि / दानसि
दीदांससे / दानसे
दीदांस्यसे / दान्यसे
दीदांसिथ / ददानिथ
दीदांसिषे / ददानिषे
दीदांसिषे / ददानिषे
दीदांसितासि / दानितासि
दीदांसितासे / दानितासे
दीदांसितासे / दानितासे
दीदांसिष्यसि / दानिष्यसि
दीदांसिष्यसे / दानिष्यसे
दीदांसिष्यसे / दानिष्यसे
दीदांसतात् / दीदांसताद् / दीदांस / दानतात् / दानताद् / दान
दीदांसस्व / दानस्व
दीदांस्यस्व / दान्यस्व
अदीदांसः / अदानः
अदीदांसथाः / अदानथाः
अदीदांस्यथाः / अदान्यथाः
दीदांसेः / दानेः
दीदांसेथाः / दानेथाः
दीदांस्येथाः / दान्येथाः
दीदांस्याः / दान्याः
दीदांसिषीष्ठाः / दानिषीष्ठाः
दीदांसिषीष्ठाः / दानिषीष्ठाः
अदीदांसीः / अदानीः
अदीदांसिष्ठाः / अदानिष्ठाः
अदीदांसिष्ठाः / अदानिष्ठाः
अदीदांसिष्यः / अदानिष्यः
अदीदांसिष्यथाः / अदानिष्यथाः
अदीदांसिष्यथाः / अदानिष्यथाः
मध्यम द्विवचन
दीदांसथः / दानथः
दीदांसेथे / दानेथे
दीदांस्येथे / दान्येथे
दीदांसथुः / ददानथुः
दीदांसाथे / ददानाथे
दीदांसाथे / ददानाथे
दीदांसितास्थः / दानितास्थः
दीदांसितासाथे / दानितासाथे
दीदांसितासाथे / दानितासाथे
दीदांसिष्यथः / दानिष्यथः
दीदांसिष्येथे / दानिष्येथे
दीदांसिष्येथे / दानिष्येथे
दीदांसतम् / दानतम्
दीदांसेथाम् / दानेथाम्
दीदांस्येथाम् / दान्येथाम्
अदीदांसतम् / अदानतम्
अदीदांसेथाम् / अदानेथाम्
अदीदांस्येथाम् / अदान्येथाम्
दीदांसेतम् / दानेतम्
दीदांसेयाथाम् / दानेयाथाम्
दीदांस्येयाथाम् / दान्येयाथाम्
दीदांस्यास्तम् / दान्यास्तम्
दीदांसिषीयास्थाम् / दानिषीयास्थाम्
दीदांसिषीयास्थाम् / दानिषीयास्थाम्
अदीदांसिष्टम् / अदानिष्टम्
अदीदांसिषाथाम् / अदानिषाथाम्
अदीदांसिषाथाम् / अदानिषाथाम्
अदीदांसिष्यतम् / अदानिष्यतम्
अदीदांसिष्येथाम् / अदानिष्येथाम्
अदीदांसिष्येथाम् / अदानिष्येथाम्
मध्यम बहुवचन
दीदांसथ / दानथ
दीदांसध्वे / दानध्वे
दीदांस्यध्वे / दान्यध्वे
दीदांस / ददान
दीदांसिध्वे / ददानिध्वे
दीदांसिध्वे / ददानिध्वे
दीदांसितास्थ / दानितास्थ
दीदांसिताध्वे / दानिताध्वे
दीदांसिताध्वे / दानिताध्वे
दीदांसिष्यथ / दानिष्यथ
दीदांसिष्यध्वे / दानिष्यध्वे
दीदांसिष्यध्वे / दानिष्यध्वे
दीदांसत / दानत
दीदांसध्वम् / दानध्वम्
दीदांस्यध्वम् / दान्यध्वम्
अदीदांसत / अदानत
अदीदांसध्वम् / अदानध्वम्
अदीदांस्यध्वम् / अदान्यध्वम्
दीदांसेत / दानेत
दीदांसेध्वम् / दानेध्वम्
दीदांस्येध्वम् / दान्येध्वम्
दीदांस्यास्त / दान्यास्त
दीदांसिषीध्वम् / दानिषीध्वम्
दीदांसिषीध्वम् / दानिषीध्वम्
अदीदांसिष्ट / अदानिष्ट
अदीदांसिढ्वम् / अदानिढ्वम्
अदीदांसिढ्वम् / अदानिढ्वम्
अदीदांसिष्यत / अदानिष्यत
अदीदांसिष्यध्वम् / अदानिष्यध्वम्
अदीदांसिष्यध्वम् / अदानिष्यध्वम्
उत्तम एकवचन
दीदांसामि / दानामि
दीदांसे / दाने
दीदांस्ये / दान्ये
दीदांस / ददान
दीदांसे / ददाने
दीदांसे / ददाने
दीदांसितास्मि / दानितास्मि
दीदांसिताहे / दानिताहे
दीदांसिताहे / दानिताहे
दीदांसिष्यामि / दानिष्यामि
दीदांसिष्ये / दानिष्ये
दीदांसिष्ये / दानिष्ये
दीदांसानि / दानानि
दीदांसै / दानै
दीदांस्यै / दान्यै
अदीदांसम् / अदानम्
अदीदांसे / अदाने
अदीदांस्ये / अदान्ये
दीदांसेयम् / दानेयम्
दीदांसेय / दानेय
दीदांस्येय / दान्येय
दीदांस्यासम् / दान्यासम्
दीदांसिषीय / दानिषीय
दीदांसिषीय / दानिषीय
अदीदांसिषम् / अदानिषम्
अदीदांसिषि / अदानिषि
अदीदांसिषि / अदानिषि
अदीदांसिष्यम् / अदानिष्यम्
अदीदांसिष्ये / अदानिष्ये
अदीदांसिष्ये / अदानिष्ये
उत्तम द्विवचन
दीदांसावः / दानावः
दीदांसावहे / दानावहे
दीदांस्यावहे / दान्यावहे
दीदांसिव / ददानिव
दीदांसिवहे / ददानिवहे
दीदांसिवहे / ददानिवहे
दीदांसितास्वः / दानितास्वः
दीदांसितास्वहे / दानितास्वहे
दीदांसितास्वहे / दानितास्वहे
दीदांसिष्यावः / दानिष्यावः
दीदांसिष्यावहे / दानिष्यावहे
दीदांसिष्यावहे / दानिष्यावहे
दीदांसाव / दानाव
दीदांसावहै / दानावहै
दीदांस्यावहै / दान्यावहै
अदीदांसाव / अदानाव
अदीदांसावहि / अदानावहि
अदीदांस्यावहि / अदान्यावहि
दीदांसेव / दानेव
दीदांसेवहि / दानेवहि
दीदांस्येवहि / दान्येवहि
दीदांस्यास्व / दान्यास्व
दीदांसिषीवहि / दानिषीवहि
दीदांसिषीवहि / दानिषीवहि
अदीदांसिष्व / अदानिष्व
अदीदांसिष्वहि / अदानिष्वहि
अदीदांसिष्वहि / अदानिष्वहि
अदीदांसिष्याव / अदानिष्याव
अदीदांसिष्यावहि / अदानिष्यावहि
अदीदांसिष्यावहि / अदानिष्यावहि
उत्तम बहुवचन
दीदांसामः / दानामः
दीदांसामहे / दानामहे
दीदांस्यामहे / दान्यामहे
दीदांसिम / ददानिम
दीदांसिमहे / ददानिमहे
दीदांसिमहे / ददानिमहे
दीदांसितास्मः / दानितास्मः
दीदांसितास्महे / दानितास्महे
दीदांसितास्महे / दानितास्महे
दीदांसिष्यामः / दानिष्यामः
दीदांसिष्यामहे / दानिष्यामहे
दीदांसिष्यामहे / दानिष्यामहे
दीदांसाम / दानाम
दीदांसामहै / दानामहै
दीदांस्यामहै / दान्यामहै
अदीदांसाम / अदानाम
अदीदांसामहि / अदानामहि
अदीदांस्यामहि / अदान्यामहि
दीदांसेम / दानेम
दीदांसेमहि / दानेमहि
दीदांस्येमहि / दान्येमहि
दीदांस्यास्म / दान्यास्म
दीदांसिषीमहि / दानिषीमहि
दीदांसिषीमहि / दानिषीमहि
अदीदांसिष्म / अदानिष्म
अदीदांसिष्महि / अदानिष्महि
अदीदांसिष्महि / अदानिष्महि
अदीदांसिष्याम / अदानिष्याम
अदीदांसिष्यामहि / अदानिष्यामहि
अदीदांसिष्यामहि / अदानिष्यामहि
प्रथम पुरुष एकवचन
दीदांसति / दानति
दीदांसते / दानते
दीदांस्यते / दान्यते
दीदांस / ददान
दीदांसे / ददाने
दीदांसे / ददाने
दीदांसिता / दानिता
दीदांसिता / दानिता
दीदांसिता / दानिता
दीदांसिष्यति / दानिष्यति
दीदांसिष्यते / दानिष्यते
दीदांसिष्यते / दानिष्यते
दीदांसतात् / दीदांसताद् / दीदांसतु / दानतात् / दानताद् / दानतु
दीदांसताम् / दानताम्
दीदांस्यताम् / दान्यताम्
अदीदांसत् / अदीदांसद् / अदानत् / अदानद्
अदीदांसत / अदानत
अदीदांस्यत / अदान्यत
दीदांसेत् / दीदांसेद् / दानेत् / दानेद्
दीदांसेत / दानेत
दीदांस्येत / दान्येत
दीदांस्यात् / दीदांस्याद् / दान्यात् / दान्याद्
दीदांसिषीष्ट / दानिषीष्ट
दीदांसिषीष्ट / दानिषीष्ट
अदीदांसीत् / अदीदांसीद् / अदानीत् / अदानीद्
अदीदांसिष्ट / अदानिष्ट
अदीदांसि / अदानि
अदीदांसिष्यत् / अदीदांसिष्यद् / अदानिष्यत् / अदानिष्यद्
अदीदांसिष्यत / अदानिष्यत
अदीदांसिष्यत / अदानिष्यत
प्रथमा द्विवचन
दीदांसतः / दानतः
दीदांसेते / दानेते
दीदांस्येते / दान्येते
दीदांसतुः / ददानतुः
दीदांसाते / ददानाते
दीदांसाते / ददानाते
दीदांसितारौ / दानितारौ
दीदांसितारौ / दानितारौ
दीदांसितारौ / दानितारौ
दीदांसिष्यतः / दानिष्यतः
दीदांसिष्येते / दानिष्येते
दीदांसिष्येते / दानिष्येते
दीदांसताम् / दानताम्
दीदांसेताम् / दानेताम्
दीदांस्येताम् / दान्येताम्
अदीदांसताम् / अदानताम्
अदीदांसेताम् / अदानेताम्
अदीदांस्येताम् / अदान्येताम्
दीदांसेताम् / दानेताम्
दीदांसेयाताम् / दानेयाताम्
दीदांस्येयाताम् / दान्येयाताम्
दीदांस्यास्ताम् / दान्यास्ताम्
दीदांसिषीयास्ताम् / दानिषीयास्ताम्
दीदांसिषीयास्ताम् / दानिषीयास्ताम्
अदीदांसिष्टाम् / अदानिष्टाम्
अदीदांसिषाताम् / अदानिषाताम्
अदीदांसिषाताम् / अदानिषाताम्
अदीदांसिष्यताम् / अदानिष्यताम्
अदीदांसिष्येताम् / अदानिष्येताम्
अदीदांसिष्येताम् / अदानिष्येताम्
प्रथमा बहुवचन
दीदांसन्ति / दानन्ति
दीदांसन्ते / दानन्ते
दीदांस्यन्ते / दान्यन्ते
दीदांसुः / ददानुः
दीदांसिरे / ददानिरे
दीदांसिरे / ददानिरे
दीदांसितारः / दानितारः
दीदांसितारः / दानितारः
दीदांसितारः / दानितारः
दीदांसिष्यन्ति / दानिष्यन्ति
दीदांसिष्यन्ते / दानिष्यन्ते
दीदांसिष्यन्ते / दानिष्यन्ते
दीदांसन्तु / दानन्तु
दीदांसन्ताम् / दानन्ताम्
दीदांस्यन्ताम् / दान्यन्ताम्
अदीदांसन् / अदानन्
अदीदांसन्त / अदानन्त
अदीदांस्यन्त / अदान्यन्त
दीदांसेयुः / दानेयुः
दीदांसेरन् / दानेरन्
दीदांस्येरन् / दान्येरन्
दीदांस्यासुः / दान्यासुः
दीदांसिषीरन् / दानिषीरन्
दीदांसिषीरन् / दानिषीरन्
अदीदांसिषुः / अदानिषुः
अदीदांसिषत / अदानिषत
अदीदांसिषत / अदानिषत
अदीदांसिष्यन् / अदानिष्यन्
अदीदांसिष्यन्त / अदानिष्यन्त
अदीदांसिष्यन्त / अदानिष्यन्त
मध्यम पुरुष एकवचन
दीदांससि / दानसि
दीदांससे / दानसे
दीदांस्यसे / दान्यसे
दीदांसिथ / ददानिथ
दीदांसिषे / ददानिषे
दीदांसिषे / ददानिषे
दीदांसितासि / दानितासि
दीदांसितासे / दानितासे
दीदांसितासे / दानितासे
दीदांसिष्यसि / दानिष्यसि
दीदांसिष्यसे / दानिष्यसे
दीदांसिष्यसे / दानिष्यसे
दीदांसतात् / दीदांसताद् / दीदांस / दानतात् / दानताद् / दान
दीदांसस्व / दानस्व
दीदांस्यस्व / दान्यस्व
अदीदांसः / अदानः
अदीदांसथाः / अदानथाः
अदीदांस्यथाः / अदान्यथाः
दीदांसेः / दानेः
दीदांसेथाः / दानेथाः
दीदांस्येथाः / दान्येथाः
दीदांस्याः / दान्याः
दीदांसिषीष्ठाः / दानिषीष्ठाः
दीदांसिषीष्ठाः / दानिषीष्ठाः
अदीदांसीः / अदानीः
अदीदांसिष्ठाः / अदानिष्ठाः
अदीदांसिष्ठाः / अदानिष्ठाः
अदीदांसिष्यः / अदानिष्यः
अदीदांसिष्यथाः / अदानिष्यथाः
अदीदांसिष्यथाः / अदानिष्यथाः
मध्यम पुरुष द्विवचन
दीदांसथः / दानथः
दीदांसेथे / दानेथे
दीदांस्येथे / दान्येथे
दीदांसथुः / ददानथुः
दीदांसाथे / ददानाथे
दीदांसाथे / ददानाथे
दीदांसितास्थः / दानितास्थः
दीदांसितासाथे / दानितासाथे
दीदांसितासाथे / दानितासाथे
दीदांसिष्यथः / दानिष्यथः
दीदांसिष्येथे / दानिष्येथे
दीदांसिष्येथे / दानिष्येथे
दीदांसतम् / दानतम्
दीदांसेथाम् / दानेथाम्
दीदांस्येथाम् / दान्येथाम्
अदीदांसतम् / अदानतम्
अदीदांसेथाम् / अदानेथाम्
अदीदांस्येथाम् / अदान्येथाम्
दीदांसेतम् / दानेतम्
दीदांसेयाथाम् / दानेयाथाम्
दीदांस्येयाथाम् / दान्येयाथाम्
दीदांस्यास्तम् / दान्यास्तम्
दीदांसिषीयास्थाम् / दानिषीयास्थाम्
दीदांसिषीयास्थाम् / दानिषीयास्थाम्
अदीदांसिष्टम् / अदानिष्टम्
अदीदांसिषाथाम् / अदानिषाथाम्
अदीदांसिषाथाम् / अदानिषाथाम्
अदीदांसिष्यतम् / अदानिष्यतम्
अदीदांसिष्येथाम् / अदानिष्येथाम्
अदीदांसिष्येथाम् / अदानिष्येथाम्
मध्यम पुरुष बहुवचन
दीदांसथ / दानथ
दीदांसध्वे / दानध्वे
दीदांस्यध्वे / दान्यध्वे
दीदांस / ददान
दीदांसिध्वे / ददानिध्वे
दीदांसिध्वे / ददानिध्वे
दीदांसितास्थ / दानितास्थ
दीदांसिताध्वे / दानिताध्वे
दीदांसिताध्वे / दानिताध्वे
दीदांसिष्यथ / दानिष्यथ
दीदांसिष्यध्वे / दानिष्यध्वे
दीदांसिष्यध्वे / दानिष्यध्वे
दीदांसत / दानत
दीदांसध्वम् / दानध्वम्
दीदांस्यध्वम् / दान्यध्वम्
अदीदांसत / अदानत
अदीदांसध्वम् / अदानध्वम्
अदीदांस्यध्वम् / अदान्यध्वम्
दीदांसेत / दानेत
दीदांसेध्वम् / दानेध्वम्
दीदांस्येध्वम् / दान्येध्वम्
दीदांस्यास्त / दान्यास्त
दीदांसिषीध्वम् / दानिषीध्वम्
दीदांसिषीध्वम् / दानिषीध्वम्
अदीदांसिष्ट / अदानिष्ट
अदीदांसिढ्वम् / अदानिढ्वम्
अदीदांसिढ्वम् / अदानिढ्वम्
अदीदांसिष्यत / अदानिष्यत
अदीदांसिष्यध्वम् / अदानिष्यध्वम्
अदीदांसिष्यध्वम् / अदानिष्यध्वम्
उत्तम पुरुष एकवचन
दीदांसामि / दानामि
दीदांसे / दाने
दीदांस्ये / दान्ये
दीदांस / ददान
दीदांसे / ददाने
दीदांसे / ददाने
दीदांसितास्मि / दानितास्मि
दीदांसिताहे / दानिताहे
दीदांसिताहे / दानिताहे
दीदांसिष्यामि / दानिष्यामि
दीदांसिष्ये / दानिष्ये
दीदांसिष्ये / दानिष्ये
दीदांसानि / दानानि
दीदांसै / दानै
दीदांस्यै / दान्यै
अदीदांसम् / अदानम्
अदीदांसे / अदाने
अदीदांस्ये / अदान्ये
दीदांसेयम् / दानेयम्
दीदांसेय / दानेय
दीदांस्येय / दान्येय
दीदांस्यासम् / दान्यासम्
दीदांसिषीय / दानिषीय
दीदांसिषीय / दानिषीय
अदीदांसिषम् / अदानिषम्
अदीदांसिषि / अदानिषि
अदीदांसिषि / अदानिषि
अदीदांसिष्यम् / अदानिष्यम्
अदीदांसिष्ये / अदानिष्ये
अदीदांसिष्ये / अदानिष्ये
उत्तम पुरुष द्विवचन
दीदांसावः / दानावः
दीदांसावहे / दानावहे
दीदांस्यावहे / दान्यावहे
दीदांसिव / ददानिव
दीदांसिवहे / ददानिवहे
दीदांसिवहे / ददानिवहे
दीदांसितास्वः / दानितास्वः
दीदांसितास्वहे / दानितास्वहे
दीदांसितास्वहे / दानितास्वहे
दीदांसिष्यावः / दानिष्यावः
दीदांसिष्यावहे / दानिष्यावहे
दीदांसिष्यावहे / दानिष्यावहे
दीदांसाव / दानाव
दीदांसावहै / दानावहै
दीदांस्यावहै / दान्यावहै
अदीदांसाव / अदानाव
अदीदांसावहि / अदानावहि
अदीदांस्यावहि / अदान्यावहि
दीदांसेव / दानेव
दीदांसेवहि / दानेवहि
दीदांस्येवहि / दान्येवहि
दीदांस्यास्व / दान्यास्व
दीदांसिषीवहि / दानिषीवहि
दीदांसिषीवहि / दानिषीवहि
अदीदांसिष्व / अदानिष्व
अदीदांसिष्वहि / अदानिष्वहि
अदीदांसिष्वहि / अदानिष्वहि
अदीदांसिष्याव / अदानिष्याव
अदीदांसिष्यावहि / अदानिष्यावहि
अदीदांसिष्यावहि / अदानिष्यावहि
उत्तम पुरुष बहुवचन
दीदांसामः / दानामः
दीदांसामहे / दानामहे
दीदांस्यामहे / दान्यामहे
दीदांसिम / ददानिम
दीदांसिमहे / ददानिमहे
दीदांसिमहे / ददानिमहे
दीदांसितास्मः / दानितास्मः
दीदांसितास्महे / दानितास्महे
दीदांसितास्महे / दानितास्महे
दीदांसिष्यामः / दानिष्यामः
दीदांसिष्यामहे / दानिष्यामहे
दीदांसिष्यामहे / दानिष्यामहे
दीदांसाम / दानाम
दीदांसामहै / दानामहै
दीदांस्यामहै / दान्यामहै
अदीदांसाम / अदानाम
अदीदांसामहि / अदानामहि
अदीदांस्यामहि / अदान्यामहि
दीदांसेम / दानेम
दीदांसेमहि / दानेमहि
दीदांस्येमहि / दान्येमहि
दीदांस्यास्म / दान्यास्म
दीदांसिषीमहि / दानिषीमहि
दीदांसिषीमहि / दानिषीमहि
अदीदांसिष्म / अदानिष्म
अदीदांसिष्महि / अदानिष्महि
अदीदांसिष्महि / अदानिष्महि
अदीदांसिष्याम / अदानिष्याम
अदीदांसिष्यामहि / अदानिष्यामहि
अदीदांसिष्यामहि / अदानिष्यामहि