अभि + श्वच् - श्वचँ - गतौ भ्वादिः शब्द के विभिन्न लकारों की तुलना
प्रथम एकवचन
अभिश्वचते
अभिश्वच्यते
अभिशश्वचे
अभिशश्वचे
अभिश्वचिता
अभिश्वचिता
अभिश्वचिष्यते
अभिश्वचिष्यते
अभिश्वचताम्
अभिश्वच्यताम्
अभ्यश्वचत
अभ्यश्वच्यत
अभिश्वचेत
अभिश्वच्येत
अभिश्वचिषीष्ट
अभिश्वचिषीष्ट
अभ्यश्वचिष्ट
अभ्यश्वाचि
अभ्यश्वचिष्यत
अभ्यश्वचिष्यत
प्रथम द्विवचन
अभिश्वचेते
अभिश्वच्येते
अभिशश्वचाते
अभिशश्वचाते
अभिश्वचितारौ
अभिश्वचितारौ
अभिश्वचिष्येते
अभिश्वचिष्येते
अभिश्वचेताम्
अभिश्वच्येताम्
अभ्यश्वचेताम्
अभ्यश्वच्येताम्
अभिश्वचेयाताम्
अभिश्वच्येयाताम्
अभिश्वचिषीयास्ताम्
अभिश्वचिषीयास्ताम्
अभ्यश्वचिषाताम्
अभ्यश्वचिषाताम्
अभ्यश्वचिष्येताम्
अभ्यश्वचिष्येताम्
प्रथम बहुवचन
अभिश्वचन्ते
अभिश्वच्यन्ते
अभिशश्वचिरे
अभिशश्वचिरे
अभिश्वचितारः
अभिश्वचितारः
अभिश्वचिष्यन्ते
अभिश्वचिष्यन्ते
अभिश्वचन्ताम्
अभिश्वच्यन्ताम्
अभ्यश्वचन्त
अभ्यश्वच्यन्त
अभिश्वचेरन्
अभिश्वच्येरन्
अभिश्वचिषीरन्
अभिश्वचिषीरन्
अभ्यश्वचिषत
अभ्यश्वचिषत
अभ्यश्वचिष्यन्त
अभ्यश्वचिष्यन्त
मध्यम एकवचन
अभिश्वचसे
अभिश्वच्यसे
अभिशश्वचिषे
अभिशश्वचिषे
अभिश्वचितासे
अभिश्वचितासे
अभिश्वचिष्यसे
अभिश्वचिष्यसे
अभिश्वचस्व
अभिश्वच्यस्व
अभ्यश्वचथाः
अभ्यश्वच्यथाः
अभिश्वचेथाः
अभिश्वच्येथाः
अभिश्वचिषीष्ठाः
अभिश्वचिषीष्ठाः
अभ्यश्वचिष्ठाः
अभ्यश्वचिष्ठाः
अभ्यश्वचिष्यथाः
अभ्यश्वचिष्यथाः
मध्यम द्विवचन
अभिश्वचेथे
अभिश्वच्येथे
अभिशश्वचाथे
अभिशश्वचाथे
अभिश्वचितासाथे
अभिश्वचितासाथे
अभिश्वचिष्येथे
अभिश्वचिष्येथे
अभिश्वचेथाम्
अभिश्वच्येथाम्
अभ्यश्वचेथाम्
अभ्यश्वच्येथाम्
अभिश्वचेयाथाम्
अभिश्वच्येयाथाम्
अभिश्वचिषीयास्थाम्
अभिश्वचिषीयास्थाम्
अभ्यश्वचिषाथाम्
अभ्यश्वचिषाथाम्
अभ्यश्वचिष्येथाम्
अभ्यश्वचिष्येथाम्
मध्यम बहुवचन
अभिश्वचध्वे
अभिश्वच्यध्वे
अभिशश्वचिध्वे
अभिशश्वचिध्वे
अभिश्वचिताध्वे
अभिश्वचिताध्वे
अभिश्वचिष्यध्वे
अभिश्वचिष्यध्वे
अभिश्वचध्वम्
अभिश्वच्यध्वम्
अभ्यश्वचध्वम्
अभ्यश्वच्यध्वम्
अभिश्वचेध्वम्
अभिश्वच्येध्वम्
अभिश्वचिषीध्वम्
अभिश्वचिषीध्वम्
अभ्यश्वचिढ्वम्
अभ्यश्वचिढ्वम्
अभ्यश्वचिष्यध्वम्
अभ्यश्वचिष्यध्वम्
उत्तम एकवचन
अभिश्वचे
अभिश्वच्ये
अभिशश्वचे
अभिशश्वचे
अभिश्वचिताहे
अभिश्वचिताहे
अभिश्वचिष्ये
अभिश्वचिष्ये
अभिश्वचै
अभिश्वच्यै
अभ्यश्वचे
अभ्यश्वच्ये
अभिश्वचेय
अभिश्वच्येय
अभिश्वचिषीय
अभिश्वचिषीय
अभ्यश्वचिषि
अभ्यश्वचिषि
अभ्यश्वचिष्ये
अभ्यश्वचिष्ये
उत्तम द्विवचन
अभिश्वचावहे
अभिश्वच्यावहे
अभिशश्वचिवहे
अभिशश्वचिवहे
अभिश्वचितास्वहे
अभिश्वचितास्वहे
अभिश्वचिष्यावहे
अभिश्वचिष्यावहे
अभिश्वचावहै
अभिश्वच्यावहै
अभ्यश्वचावहि
अभ्यश्वच्यावहि
अभिश्वचेवहि
अभिश्वच्येवहि
अभिश्वचिषीवहि
अभिश्वचिषीवहि
अभ्यश्वचिष्वहि
अभ्यश्वचिष्वहि
अभ्यश्वचिष्यावहि
अभ्यश्वचिष्यावहि
उत्तम बहुवचन
अभिश्वचामहे
अभिश्वच्यामहे
अभिशश्वचिमहे
अभिशश्वचिमहे
अभिश्वचितास्महे
अभिश्वचितास्महे
अभिश्वचिष्यामहे
अभिश्वचिष्यामहे
अभिश्वचामहै
अभिश्वच्यामहै
अभ्यश्वचामहि
अभ्यश्वच्यामहि
अभिश्वचेमहि
अभिश्वच्येमहि
अभिश्वचिषीमहि
अभिश्वचिषीमहि
अभ्यश्वचिष्महि
अभ्यश्वचिष्महि
अभ्यश्वचिष्यामहि
अभ्यश्वचिष्यामहि
प्रथम पुरुष एकवचन
अभिश्वचते
अभिश्वच्यते
अभिशश्वचे
अभिशश्वचे
अभिश्वचिता
अभिश्वचिता
अभिश्वचिष्यते
अभिश्वचिष्यते
अभिश्वचताम्
अभिश्वच्यताम्
अभ्यश्वचत
अभ्यश्वच्यत
अभिश्वचेत
अभिश्वच्येत
अभिश्वचिषीष्ट
अभिश्वचिषीष्ट
अभ्यश्वचिष्ट
अभ्यश्वाचि
अभ्यश्वचिष्यत
अभ्यश्वचिष्यत
प्रथमा द्विवचन
अभिश्वचेते
अभिश्वच्येते
अभिशश्वचाते
अभिशश्वचाते
अभिश्वचितारौ
अभिश्वचितारौ
अभिश्वचिष्येते
अभिश्वचिष्येते
अभिश्वचेताम्
अभिश्वच्येताम्
अभ्यश्वचेताम्
अभ्यश्वच्येताम्
अभिश्वचेयाताम्
अभिश्वच्येयाताम्
अभिश्वचिषीयास्ताम्
अभिश्वचिषीयास्ताम्
अभ्यश्वचिषाताम्
अभ्यश्वचिषाताम्
अभ्यश्वचिष्येताम्
अभ्यश्वचिष्येताम्
प्रथमा बहुवचन
अभिश्वचन्ते
अभिश्वच्यन्ते
अभिशश्वचिरे
अभिशश्वचिरे
अभिश्वचितारः
अभिश्वचितारः
अभिश्वचिष्यन्ते
अभिश्वचिष्यन्ते
अभिश्वचन्ताम्
अभिश्वच्यन्ताम्
अभ्यश्वचन्त
अभ्यश्वच्यन्त
अभिश्वचेरन्
अभिश्वच्येरन्
अभिश्वचिषीरन्
अभिश्वचिषीरन्
अभ्यश्वचिषत
अभ्यश्वचिषत
अभ्यश्वचिष्यन्त
अभ्यश्वचिष्यन्त
मध्यम पुरुष एकवचन
अभिश्वचसे
अभिश्वच्यसे
अभिशश्वचिषे
अभिशश्वचिषे
अभिश्वचितासे
अभिश्वचितासे
अभिश्वचिष्यसे
अभिश्वचिष्यसे
अभिश्वचस्व
अभिश्वच्यस्व
अभ्यश्वचथाः
अभ्यश्वच्यथाः
अभिश्वचेथाः
अभिश्वच्येथाः
अभिश्वचिषीष्ठाः
अभिश्वचिषीष्ठाः
अभ्यश्वचिष्ठाः
अभ्यश्वचिष्ठाः
अभ्यश्वचिष्यथाः
अभ्यश्वचिष्यथाः
मध्यम पुरुष द्विवचन
अभिश्वचेथे
अभिश्वच्येथे
अभिशश्वचाथे
अभिशश्वचाथे
अभिश्वचितासाथे
अभिश्वचितासाथे
अभिश्वचिष्येथे
अभिश्वचिष्येथे
अभिश्वचेथाम्
अभिश्वच्येथाम्
अभ्यश्वचेथाम्
अभ्यश्वच्येथाम्
अभिश्वचेयाथाम्
अभिश्वच्येयाथाम्
अभिश्वचिषीयास्थाम्
अभिश्वचिषीयास्थाम्
अभ्यश्वचिषाथाम्
अभ्यश्वचिषाथाम्
अभ्यश्वचिष्येथाम्
अभ्यश्वचिष्येथाम्
मध्यम पुरुष बहुवचन
अभिश्वचध्वे
अभिश्वच्यध्वे
अभिशश्वचिध्वे
अभिशश्वचिध्वे
अभिश्वचिताध्वे
अभिश्वचिताध्वे
अभिश्वचिष्यध्वे
अभिश्वचिष्यध्वे
अभिश्वचध्वम्
अभिश्वच्यध्वम्
अभ्यश्वचध्वम्
अभ्यश्वच्यध्वम्
अभिश्वचेध्वम्
अभिश्वच्येध्वम्
अभिश्वचिषीध्वम्
अभिश्वचिषीध्वम्
अभ्यश्वचिढ्वम्
अभ्यश्वचिढ्वम्
अभ्यश्वचिष्यध्वम्
अभ्यश्वचिष्यध्वम्
उत्तम पुरुष एकवचन
अभिश्वचे
अभिश्वच्ये
अभिशश्वचे
अभिशश्वचे
अभिश्वचिताहे
अभिश्वचिताहे
अभिश्वचिष्ये
अभिश्वचिष्ये
अभिश्वचै
अभिश्वच्यै
अभ्यश्वचे
अभ्यश्वच्ये
अभिश्वचेय
अभिश्वच्येय
अभिश्वचिषीय
अभिश्वचिषीय
अभ्यश्वचिषि
अभ्यश्वचिषि
अभ्यश्वचिष्ये
अभ्यश्वचिष्ये
उत्तम पुरुष द्विवचन
अभिश्वचावहे
अभिश्वच्यावहे
अभिशश्वचिवहे
अभिशश्वचिवहे
अभिश्वचितास्वहे
अभिश्वचितास्वहे
अभिश्वचिष्यावहे
अभिश्वचिष्यावहे
अभिश्वचावहै
अभिश्वच्यावहै
अभ्यश्वचावहि
अभ्यश्वच्यावहि
अभिश्वचेवहि
अभिश्वच्येवहि
अभिश्वचिषीवहि
अभिश्वचिषीवहि
अभ्यश्वचिष्वहि
अभ्यश्वचिष्वहि
अभ्यश्वचिष्यावहि
अभ्यश्वचिष्यावहि
उत्तम पुरुष बहुवचन
अभिश्वचामहे
अभिश्वच्यामहे
अभिशश्वचिमहे
अभिशश्वचिमहे
अभिश्वचितास्महे
अभिश्वचितास्महे
अभिश्वचिष्यामहे
अभिश्वचिष्यामहे
अभिश्वचामहै
अभिश्वच्यामहै
अभ्यश्वचामहि
अभ्यश्वच्यामहि
अभिश्वचेमहि
अभिश्वच्येमहि
अभिश्वचिषीमहि
अभिश्वचिषीमहि
अभ्यश्वचिष्महि
अभ्यश्वचिष्महि
अभ्यश्वचिष्यामहि
अभ्यश्वचिष्यामहि