अभि + अत् - अतँ - सातत्यगमने भ्वादिः शब्द के विभिन्न लकारों की तुलना
प्रथम एकवचन
अभ्यतति
अभ्यत्यते
अभ्यात
अभ्याते
अभ्यतिता
अभ्यतिता
अभ्यतिष्यति
अभ्यतिष्यते
अभ्यततात् / अभ्यतताद् / अभ्यततु
अभ्यत्यताम्
अभ्यातत् / अभ्यातद्
अभ्यात्यत
अभ्यतेत् / अभ्यतेद्
अभ्यत्येत
अभ्यत्यात् / अभ्यत्याद्
अभ्यतिषीष्ट
अभ्यातीत् / अभ्यातीद्
अभ्याति
अभ्यातिष्यत् / अभ्यातिष्यद्
अभ्यातिष्यत
प्रथम द्विवचन
अभ्यततः
अभ्यत्येते
अभ्याततुः
अभ्याताते
अभ्यतितारौ
अभ्यतितारौ
अभ्यतिष्यतः
अभ्यतिष्येते
अभ्यतताम्
अभ्यत्येताम्
अभ्यातताम्
अभ्यात्येताम्
अभ्यतेताम्
अभ्यत्येयाताम्
अभ्यत्यास्ताम्
अभ्यतिषीयास्ताम्
अभ्यातिष्टाम्
अभ्यातिषाताम्
अभ्यातिष्यताम्
अभ्यातिष्येताम्
प्रथम बहुवचन
अभ्यतन्ति
अभ्यत्यन्ते
अभ्यातुः
अभ्यातिरे
अभ्यतितारः
अभ्यतितारः
अभ्यतिष्यन्ति
अभ्यतिष्यन्ते
अभ्यतन्तु
अभ्यत्यन्ताम्
अभ्यातन्
अभ्यात्यन्त
अभ्यतेयुः
अभ्यत्येरन्
अभ्यत्यासुः
अभ्यतिषीरन्
अभ्यातिषुः
अभ्यातिषत
अभ्यातिष्यन्
अभ्यातिष्यन्त
मध्यम एकवचन
अभ्यतसि
अभ्यत्यसे
अभ्यातिथ
अभ्यातिषे
अभ्यतितासि
अभ्यतितासे
अभ्यतिष्यसि
अभ्यतिष्यसे
अभ्यततात् / अभ्यतताद् / अभ्यत
अभ्यत्यस्व
अभ्यातः
अभ्यात्यथाः
अभ्यतेः
अभ्यत्येथाः
अभ्यत्याः
अभ्यतिषीष्ठाः
अभ्यातीः
अभ्यातिष्ठाः
अभ्यातिष्यः
अभ्यातिष्यथाः
मध्यम द्विवचन
अभ्यतथः
अभ्यत्येथे
अभ्यातथुः
अभ्याताथे
अभ्यतितास्थः
अभ्यतितासाथे
अभ्यतिष्यथः
अभ्यतिष्येथे
अभ्यततम्
अभ्यत्येथाम्
अभ्याततम्
अभ्यात्येथाम्
अभ्यतेतम्
अभ्यत्येयाथाम्
अभ्यत्यास्तम्
अभ्यतिषीयास्थाम्
अभ्यातिष्टम्
अभ्यातिषाथाम्
अभ्यातिष्यतम्
अभ्यातिष्येथाम्
मध्यम बहुवचन
अभ्यतथ
अभ्यत्यध्वे
अभ्यात
अभ्यातिध्वे
अभ्यतितास्थ
अभ्यतिताध्वे
अभ्यतिष्यथ
अभ्यतिष्यध्वे
अभ्यतत
अभ्यत्यध्वम्
अभ्यातत
अभ्यात्यध्वम्
अभ्यतेत
अभ्यत्येध्वम्
अभ्यत्यास्त
अभ्यतिषीध्वम्
अभ्यातिष्ट
अभ्यातिढ्वम्
अभ्यातिष्यत
अभ्यातिष्यध्वम्
उत्तम एकवचन
अभ्यतामि
अभ्यत्ये
अभ्यात
अभ्याते
अभ्यतितास्मि
अभ्यतिताहे
अभ्यतिष्यामि
अभ्यतिष्ये
अभ्यतानि
अभ्यत्यै
अभ्यातम्
अभ्यात्ये
अभ्यतेयम्
अभ्यत्येय
अभ्यत्यासम्
अभ्यतिषीय
अभ्यातिषम्
अभ्यातिषि
अभ्यातिष्यम्
अभ्यातिष्ये
उत्तम द्विवचन
अभ्यतावः
अभ्यत्यावहे
अभ्यातिव
अभ्यातिवहे
अभ्यतितास्वः
अभ्यतितास्वहे
अभ्यतिष्यावः
अभ्यतिष्यावहे
अभ्यताव
अभ्यत्यावहै
अभ्याताव
अभ्यात्यावहि
अभ्यतेव
अभ्यत्येवहि
अभ्यत्यास्व
अभ्यतिषीवहि
अभ्यातिष्व
अभ्यातिष्वहि
अभ्यातिष्याव
अभ्यातिष्यावहि
उत्तम बहुवचन
अभ्यतामः
अभ्यत्यामहे
अभ्यातिम
अभ्यातिमहे
अभ्यतितास्मः
अभ्यतितास्महे
अभ्यतिष्यामः
अभ्यतिष्यामहे
अभ्यताम
अभ्यत्यामहै
अभ्याताम
अभ्यात्यामहि
अभ्यतेम
अभ्यत्येमहि
अभ्यत्यास्म
अभ्यतिषीमहि
अभ्यातिष्म
अभ्यातिष्महि
अभ्यातिष्याम
अभ्यातिष्यामहि
प्रथम पुरुष एकवचन
अभ्यतति
अभ्यत्यते
अभ्यात
अभ्याते
अभ्यतिता
अभ्यतिता
अभ्यतिष्यति
अभ्यतिष्यते
अभ्यततात् / अभ्यतताद् / अभ्यततु
अभ्यत्यताम्
अभ्यातत् / अभ्यातद्
अभ्यात्यत
अभ्यतेत् / अभ्यतेद्
अभ्यत्येत
अभ्यत्यात् / अभ्यत्याद्
अभ्यतिषीष्ट
अभ्यातीत् / अभ्यातीद्
अभ्याति
अभ्यातिष्यत् / अभ्यातिष्यद्
अभ्यातिष्यत
प्रथमा द्विवचन
अभ्यततः
अभ्यत्येते
अभ्याततुः
अभ्याताते
अभ्यतितारौ
अभ्यतितारौ
अभ्यतिष्यतः
अभ्यतिष्येते
अभ्यतताम्
अभ्यत्येताम्
अभ्यातताम्
अभ्यात्येताम्
अभ्यतेताम्
अभ्यत्येयाताम्
अभ्यत्यास्ताम्
अभ्यतिषीयास्ताम्
अभ्यातिष्टाम्
अभ्यातिषाताम्
अभ्यातिष्यताम्
अभ्यातिष्येताम्
प्रथमा बहुवचन
अभ्यतन्ति
अभ्यत्यन्ते
अभ्यातुः
अभ्यातिरे
अभ्यतितारः
अभ्यतितारः
अभ्यतिष्यन्ति
अभ्यतिष्यन्ते
अभ्यतन्तु
अभ्यत्यन्ताम्
अभ्यातन्
अभ्यात्यन्त
अभ्यतेयुः
अभ्यत्येरन्
अभ्यत्यासुः
अभ्यतिषीरन्
अभ्यातिषुः
अभ्यातिषत
अभ्यातिष्यन्
अभ्यातिष्यन्त
मध्यम पुरुष एकवचन
अभ्यतसि
अभ्यत्यसे
अभ्यातिथ
अभ्यातिषे
अभ्यतितासि
अभ्यतितासे
अभ्यतिष्यसि
अभ्यतिष्यसे
अभ्यततात् / अभ्यतताद् / अभ्यत
अभ्यत्यस्व
अभ्यातः
अभ्यात्यथाः
अभ्यतेः
अभ्यत्येथाः
अभ्यत्याः
अभ्यतिषीष्ठाः
अभ्यातीः
अभ्यातिष्ठाः
अभ्यातिष्यः
अभ्यातिष्यथाः
मध्यम पुरुष द्विवचन
अभ्यतथः
अभ्यत्येथे
अभ्यातथुः
अभ्याताथे
अभ्यतितास्थः
अभ्यतितासाथे
अभ्यतिष्यथः
अभ्यतिष्येथे
अभ्यततम्
अभ्यत्येथाम्
अभ्याततम्
अभ्यात्येथाम्
अभ्यतेतम्
अभ्यत्येयाथाम्
अभ्यत्यास्तम्
अभ्यतिषीयास्थाम्
अभ्यातिष्टम्
अभ्यातिषाथाम्
अभ्यातिष्यतम्
अभ्यातिष्येथाम्
मध्यम पुरुष बहुवचन
अभ्यतथ
अभ्यत्यध्वे
अभ्यात
अभ्यातिध्वे
अभ्यतितास्थ
अभ्यतिताध्वे
अभ्यतिष्यथ
अभ्यतिष्यध्वे
अभ्यतत
अभ्यत्यध्वम्
अभ्यातत
अभ्यात्यध्वम्
अभ्यतेत
अभ्यत्येध्वम्
अभ्यत्यास्त
अभ्यतिषीध्वम्
अभ्यातिष्ट
अभ्यातिढ्वम्
अभ्यातिष्यत
अभ्यातिष्यध्वम्
उत्तम पुरुष एकवचन
अभ्यतामि
अभ्यत्ये
अभ्यात
अभ्याते
अभ्यतितास्मि
अभ्यतिताहे
अभ्यतिष्यामि
अभ्यतिष्ये
अभ्यतानि
अभ्यत्यै
अभ्यातम्
अभ्यात्ये
अभ्यतेयम्
अभ्यत्येय
अभ्यत्यासम्
अभ्यतिषीय
अभ्यातिषम्
अभ्यातिषि
अभ्यातिष्यम्
अभ्यातिष्ये
उत्तम पुरुष द्विवचन
अभ्यतावः
अभ्यत्यावहे
अभ्यातिव
अभ्यातिवहे
अभ्यतितास्वः
अभ्यतितास्वहे
अभ्यतिष्यावः
अभ्यतिष्यावहे
अभ्यताव
अभ्यत्यावहै
अभ्याताव
अभ्यात्यावहि
अभ्यतेव
अभ्यत्येवहि
अभ्यत्यास्व
अभ्यतिषीवहि
अभ्यातिष्व
अभ्यातिष्वहि
अभ्यातिष्याव
अभ्यातिष्यावहि
उत्तम पुरुष बहुवचन
अभ्यतामः
अभ्यत्यामहे
अभ्यातिम
अभ्यातिमहे
अभ्यतितास्मः
अभ्यतितास्महे
अभ्यतिष्यामः
अभ्यतिष्यामहे
अभ्यताम
अभ्यत्यामहै
अभ्याताम
अभ्यात्यामहि
अभ्यतेम
अभ्यत्येमहि
अभ्यत्यास्म
अभ्यतिषीमहि
अभ्यातिष्म
अभ्यातिष्महि
अभ्यातिष्याम
अभ्यातिष्यामहि