अप + सच् - षचँ - समवाये भ्वादिः शब्द के विभिन्न लकारों की तुलना


 
प्रथम  एकवचन
अपसचते
अपसच्यते
अपसेचे
अपसेचे
अपसचिता
अपसचिता
अपसचिष्यते
अपसचिष्यते
अपसचताम्
अपसच्यताम्
अपासचत
अपासच्यत
अपसचेत
अपसच्येत
अपसचिषीष्ट
अपसचिषीष्ट
अपासचिष्ट
अपासाचि
अपासचिष्यत
अपासचिष्यत
प्रथम  द्विवचन
अपसचेते
अपसच्येते
अपसेचाते
अपसेचाते
अपसचितारौ
अपसचितारौ
अपसचिष्येते
अपसचिष्येते
अपसचेताम्
अपसच्येताम्
अपासचेताम्
अपासच्येताम्
अपसचेयाताम्
अपसच्येयाताम्
अपसचिषीयास्ताम्
अपसचिषीयास्ताम्
अपासचिषाताम्
अपासचिषाताम्
अपासचिष्येताम्
अपासचिष्येताम्
प्रथम  बहुवचन
अपसचन्ते
अपसच्यन्ते
अपसेचिरे
अपसेचिरे
अपसचितारः
अपसचितारः
अपसचिष्यन्ते
अपसचिष्यन्ते
अपसचन्ताम्
अपसच्यन्ताम्
अपासचन्त
अपासच्यन्त
अपसचेरन्
अपसच्येरन्
अपसचिषीरन्
अपसचिषीरन्
अपासचिषत
अपासचिषत
अपासचिष्यन्त
अपासचिष्यन्त
मध्यम  एकवचन
अपसचसे
अपसच्यसे
अपसेचिषे
अपसेचिषे
अपसचितासे
अपसचितासे
अपसचिष्यसे
अपसचिष्यसे
अपसचस्व
अपसच्यस्व
अपासचथाः
अपासच्यथाः
अपसचेथाः
अपसच्येथाः
अपसचिषीष्ठाः
अपसचिषीष्ठाः
अपासचिष्ठाः
अपासचिष्ठाः
अपासचिष्यथाः
अपासचिष्यथाः
मध्यम  द्विवचन
अपसचेथे
अपसच्येथे
अपसेचाथे
अपसेचाथे
अपसचितासाथे
अपसचितासाथे
अपसचिष्येथे
अपसचिष्येथे
अपसचेथाम्
अपसच्येथाम्
अपासचेथाम्
अपासच्येथाम्
अपसचेयाथाम्
अपसच्येयाथाम्
अपसचिषीयास्थाम्
अपसचिषीयास्थाम्
अपासचिषाथाम्
अपासचिषाथाम्
अपासचिष्येथाम्
अपासचिष्येथाम्
मध्यम  बहुवचन
अपसचध्वे
अपसच्यध्वे
अपसेचिध्वे
अपसेचिध्वे
अपसचिताध्वे
अपसचिताध्वे
अपसचिष्यध्वे
अपसचिष्यध्वे
अपसचध्वम्
अपसच्यध्वम्
अपासचध्वम्
अपासच्यध्वम्
अपसचेध्वम्
अपसच्येध्वम्
अपसचिषीध्वम्
अपसचिषीध्वम्
अपासचिढ्वम्
अपासचिढ्वम्
अपासचिष्यध्वम्
अपासचिष्यध्वम्
उत्तम  एकवचन
अपसचे
अपसच्ये
अपसेचे
अपसेचे
अपसचिताहे
अपसचिताहे
अपसचिष्ये
अपसचिष्ये
अपसचै
अपसच्यै
अपासचे
अपासच्ये
अपसचेय
अपसच्येय
अपसचिषीय
अपसचिषीय
अपासचिषि
अपासचिषि
अपासचिष्ये
अपासचिष्ये
उत्तम  द्विवचन
अपसचावहे
अपसच्यावहे
अपसेचिवहे
अपसेचिवहे
अपसचितास्वहे
अपसचितास्वहे
अपसचिष्यावहे
अपसचिष्यावहे
अपसचावहै
अपसच्यावहै
अपासचावहि
अपासच्यावहि
अपसचेवहि
अपसच्येवहि
अपसचिषीवहि
अपसचिषीवहि
अपासचिष्वहि
अपासचिष्वहि
अपासचिष्यावहि
अपासचिष्यावहि
उत्तम  बहुवचन
अपसचामहे
अपसच्यामहे
अपसेचिमहे
अपसेचिमहे
अपसचितास्महे
अपसचितास्महे
अपसचिष्यामहे
अपसचिष्यामहे
अपसचामहै
अपसच्यामहै
अपासचामहि
अपासच्यामहि
अपसचेमहि
अपसच्येमहि
अपसचिषीमहि
अपसचिषीमहि
अपासचिष्महि
अपासचिष्महि
अपासचिष्यामहि
अपासचिष्यामहि
प्रथम पुरुष  एकवचन
प्रथमा  द्विवचन
अपसचिष्येते
अपसचिष्येते
अपसच्येताम्
अपासचेताम्
अपासच्येताम्
अपसच्येयाताम्
अपसचिषीयास्ताम्
अपसचिषीयास्ताम्
अपासचिषाताम्
अपासचिषाताम्
अपासचिष्येताम्
अपासचिष्येताम्
प्रथमा  बहुवचन
अपसच्यन्ते
अपसचिष्यन्ते
अपसचिष्यन्ते
अपसच्यन्ताम्
अपासच्यन्त
अपासचिष्यन्त
अपासचिष्यन्त
मध्यम पुरुष  एकवचन
अपासच्यथाः
अपासचिष्ठाः
अपासचिष्ठाः
अपासचिष्यथाः
अपासचिष्यथाः
मध्यम पुरुष  द्विवचन
अपसचितासाथे
अपसचितासाथे
अपसचिष्येथे
अपसचिष्येथे
अपसच्येथाम्
अपासचेथाम्
अपासच्येथाम्
अपसच्येयाथाम्
अपसचिषीयास्थाम्
अपसचिषीयास्थाम्
अपासचिषाथाम्
अपासचिषाथाम्
अपासचिष्येथाम्
अपासचिष्येथाम्
मध्यम पुरुष  बहुवचन
अपसच्यध्वे
अपसचिताध्वे
अपसचिताध्वे
अपसचिष्यध्वे
अपसचिष्यध्वे
अपसच्यध्वम्
अपासचध्वम्
अपासच्यध्वम्
अपासचिढ्वम्
अपासचिढ्वम्
अपासचिष्यध्वम्
अपासचिष्यध्वम्
उत्तम पुरुष  एकवचन
उत्तम पुरुष  द्विवचन
अपसच्यावहे
अपसचितास्वहे
अपसचितास्वहे
अपसचिष्यावहे
अपसचिष्यावहे
अपासच्यावहि
अपासचिष्वहि
अपासचिष्वहि
अपासचिष्यावहि
अपासचिष्यावहि
उत्तम पुरुष  बहुवचन
अपसच्यामहे
अपसचितास्महे
अपसचितास्महे
अपसचिष्यामहे
अपसचिष्यामहे
अपासच्यामहि
अपासचिष्महि
अपासचिष्महि
अपासचिष्यामहि
अपासचिष्यामहि