अति + नन्द् - टुनदिँ - समृद्धौ भ्वादिः शब्द के विभिन्न लकारों की तुलना


 
प्रथम  एकवचन
अतिनन्दति
अतिनन्द्यते
अतिननन्द
अतिननन्दे
अतिनन्दिता
अतिनन्दिता
अतिनन्दिष्यति
अतिनन्दिष्यते
अतिनन्दतात् / अतिनन्दताद् / अतिनन्दतु
अतिनन्द्यताम्
अत्यनन्दत् / अत्यनन्दद्
अत्यनन्द्यत
अतिनन्देत् / अतिनन्देद्
अतिनन्द्येत
अतिनन्द्यात् / अतिनन्द्याद्
अतिनन्दिषीष्ट
अत्यनन्दीत् / अत्यनन्दीद्
अत्यनन्दि
अत्यनन्दिष्यत् / अत्यनन्दिष्यद्
अत्यनन्दिष्यत
प्रथम  द्विवचन
अतिनन्दतः
अतिनन्द्येते
अतिननन्दतुः
अतिननन्दाते
अतिनन्दितारौ
अतिनन्दितारौ
अतिनन्दिष्यतः
अतिनन्दिष्येते
अतिनन्दताम्
अतिनन्द्येताम्
अत्यनन्दताम्
अत्यनन्द्येताम्
अतिनन्देताम्
अतिनन्द्येयाताम्
अतिनन्द्यास्ताम्
अतिनन्दिषीयास्ताम्
अत्यनन्दिष्टाम्
अत्यनन्दिषाताम्
अत्यनन्दिष्यताम्
अत्यनन्दिष्येताम्
प्रथम  बहुवचन
अतिनन्दन्ति
अतिनन्द्यन्ते
अतिननन्दुः
अतिननन्दिरे
अतिनन्दितारः
अतिनन्दितारः
अतिनन्दिष्यन्ति
अतिनन्दिष्यन्ते
अतिनन्दन्तु
अतिनन्द्यन्ताम्
अत्यनन्दन्
अत्यनन्द्यन्त
अतिनन्देयुः
अतिनन्द्येरन्
अतिनन्द्यासुः
अतिनन्दिषीरन्
अत्यनन्दिषुः
अत्यनन्दिषत
अत्यनन्दिष्यन्
अत्यनन्दिष्यन्त
मध्यम  एकवचन
अतिनन्दसि
अतिनन्द्यसे
अतिननन्दिथ
अतिननन्दिषे
अतिनन्दितासि
अतिनन्दितासे
अतिनन्दिष्यसि
अतिनन्दिष्यसे
अतिनन्दतात् / अतिनन्दताद् / अतिनन्द
अतिनन्द्यस्व
अत्यनन्दः
अत्यनन्द्यथाः
अतिनन्देः
अतिनन्द्येथाः
अतिनन्द्याः
अतिनन्दिषीष्ठाः
अत्यनन्दीः
अत्यनन्दिष्ठाः
अत्यनन्दिष्यः
अत्यनन्दिष्यथाः
मध्यम  द्विवचन
अतिनन्दथः
अतिनन्द्येथे
अतिननन्दथुः
अतिननन्दाथे
अतिनन्दितास्थः
अतिनन्दितासाथे
अतिनन्दिष्यथः
अतिनन्दिष्येथे
अतिनन्दतम्
अतिनन्द्येथाम्
अत्यनन्दतम्
अत्यनन्द्येथाम्
अतिनन्देतम्
अतिनन्द्येयाथाम्
अतिनन्द्यास्तम्
अतिनन्दिषीयास्थाम्
अत्यनन्दिष्टम्
अत्यनन्दिषाथाम्
अत्यनन्दिष्यतम्
अत्यनन्दिष्येथाम्
मध्यम  बहुवचन
अतिनन्दथ
अतिनन्द्यध्वे
अतिननन्द
अतिननन्दिध्वे
अतिनन्दितास्थ
अतिनन्दिताध्वे
अतिनन्दिष्यथ
अतिनन्दिष्यध्वे
अतिनन्दत
अतिनन्द्यध्वम्
अत्यनन्दत
अत्यनन्द्यध्वम्
अतिनन्देत
अतिनन्द्येध्वम्
अतिनन्द्यास्त
अतिनन्दिषीध्वम्
अत्यनन्दिष्ट
अत्यनन्दिढ्वम्
अत्यनन्दिष्यत
अत्यनन्दिष्यध्वम्
उत्तम  एकवचन
अतिनन्दामि
अतिनन्द्ये
अतिननन्द
अतिननन्दे
अतिनन्दितास्मि
अतिनन्दिताहे
अतिनन्दिष्यामि
अतिनन्दिष्ये
अतिनन्दानि
अतिनन्द्यै
अत्यनन्दम्
अत्यनन्द्ये
अतिनन्देयम्
अतिनन्द्येय
अतिनन्द्यासम्
अतिनन्दिषीय
अत्यनन्दिषम्
अत्यनन्दिषि
अत्यनन्दिष्यम्
अत्यनन्दिष्ये
उत्तम  द्विवचन
अतिनन्दावः
अतिनन्द्यावहे
अतिननन्दिव
अतिननन्दिवहे
अतिनन्दितास्वः
अतिनन्दितास्वहे
अतिनन्दिष्यावः
अतिनन्दिष्यावहे
अतिनन्दाव
अतिनन्द्यावहै
अत्यनन्दाव
अत्यनन्द्यावहि
अतिनन्देव
अतिनन्द्येवहि
अतिनन्द्यास्व
अतिनन्दिषीवहि
अत्यनन्दिष्व
अत्यनन्दिष्वहि
अत्यनन्दिष्याव
अत्यनन्दिष्यावहि
उत्तम  बहुवचन
अतिनन्दामः
अतिनन्द्यामहे
अतिननन्दिम
अतिननन्दिमहे
अतिनन्दितास्मः
अतिनन्दितास्महे
अतिनन्दिष्यामः
अतिनन्दिष्यामहे
अतिनन्दाम
अतिनन्द्यामहै
अत्यनन्दाम
अत्यनन्द्यामहि
अतिनन्देम
अतिनन्द्येमहि
अतिनन्द्यास्म
अतिनन्दिषीमहि
अत्यनन्दिष्म
अत्यनन्दिष्महि
अत्यनन्दिष्याम
अत्यनन्दिष्यामहि
प्रथम पुरुष  एकवचन
अतिनन्द्यते
अतिनन्दिष्यति
अतिनन्दिष्यते
अतिनन्दतात् / अतिनन्दताद् / अतिनन्दतु
अतिनन्द्यताम्
अत्यनन्दत् / अत्यनन्दद्
अत्यनन्द्यत
अतिनन्देत् / अतिनन्देद्
अतिनन्द्यात् / अतिनन्द्याद्
अत्यनन्दीत् / अत्यनन्दीद्
अत्यनन्दिष्यत् / अत्यनन्दिष्यद्
अत्यनन्दिष्यत
प्रथमा  द्विवचन
अतिनन्द्येते
अतिननन्दतुः
अतिननन्दाते
अतिनन्दितारौ
अतिनन्दितारौ
अतिनन्दिष्यतः
अतिनन्दिष्येते
अतिनन्दताम्
अतिनन्द्येताम्
अत्यनन्दताम्
अत्यनन्द्येताम्
अतिनन्द्येयाताम्
अतिनन्द्यास्ताम्
अतिनन्दिषीयास्ताम्
अत्यनन्दिष्टाम्
अत्यनन्दिषाताम्
अत्यनन्दिष्यताम्
अत्यनन्दिष्येताम्
प्रथमा  बहुवचन
अतिनन्दन्ति
अतिनन्द्यन्ते
अतिननन्दिरे
अतिनन्दितारः
अतिनन्दितारः
अतिनन्दिष्यन्ति
अतिनन्दिष्यन्ते
अतिनन्दन्तु
अतिनन्द्यन्ताम्
अत्यनन्दन्
अत्यनन्द्यन्त
अतिनन्द्येरन्
अत्यनन्दिषुः
अत्यनन्दिषत
अत्यनन्दिष्यन्
अत्यनन्दिष्यन्त
मध्यम पुरुष  एकवचन
अतिनन्द्यसे
अतिननन्दिषे
अतिनन्दितासि
अतिनन्दितासे
अतिनन्दिष्यसि
अतिनन्दिष्यसे
अतिनन्दतात् / अतिनन्दताद् / अतिनन्द
अतिनन्द्यस्व
अत्यनन्द्यथाः
अतिनन्द्येथाः
अतिनन्दिषीष्ठाः
अत्यनन्दिष्ठाः
अत्यनन्दिष्यः
अत्यनन्दिष्यथाः
मध्यम पुरुष  द्विवचन
अतिनन्द्येथे
अतिननन्दथुः
अतिननन्दाथे
अतिनन्दितास्थः
अतिनन्दितासाथे
अतिनन्दिष्यथः
अतिनन्दिष्येथे
अतिनन्द्येथाम्
अत्यनन्दतम्
अत्यनन्द्येथाम्
अतिनन्द्येयाथाम्
अतिनन्द्यास्तम्
अतिनन्दिषीयास्थाम्
अत्यनन्दिष्टम्
अत्यनन्दिषाथाम्
अत्यनन्दिष्यतम्
अत्यनन्दिष्येथाम्
मध्यम पुरुष  बहुवचन
अतिनन्द्यध्वे
अतिननन्दिध्वे
अतिनन्दितास्थ
अतिनन्दिताध्वे
अतिनन्दिष्यथ
अतिनन्दिष्यध्वे
अतिनन्द्यध्वम्
अत्यनन्द्यध्वम्
अतिनन्द्येध्वम्
अतिनन्दिषीध्वम्
अत्यनन्दिष्ट
अत्यनन्दिढ्वम्
अत्यनन्दिष्यत
अत्यनन्दिष्यध्वम्
उत्तम पुरुष  एकवचन
अतिनन्दामि
अतिनन्द्ये
अतिनन्दितास्मि
अतिनन्दिताहे
अतिनन्दिष्यामि
अतिनन्दिष्ये
अत्यनन्दम्
अत्यनन्द्ये
अत्यनन्दिषम्
अत्यनन्दिषि
अत्यनन्दिष्यम्
अत्यनन्दिष्ये
उत्तम पुरुष  द्विवचन
अतिनन्दावः
अतिनन्द्यावहे
अतिननन्दिवहे
अतिनन्दितास्वः
अतिनन्दितास्वहे
अतिनन्दिष्यावः
अतिनन्दिष्यावहे
अतिनन्द्यावहै
अत्यनन्दाव
अत्यनन्द्यावहि
अतिनन्द्येवहि
अत्यनन्दिष्व
अत्यनन्दिष्वहि
अत्यनन्दिष्याव
अत्यनन्दिष्यावहि
उत्तम पुरुष  बहुवचन
अतिनन्दामः
अतिनन्द्यामहे
अतिननन्दिमहे
अतिनन्दितास्मः
अतिनन्दितास्महे
अतिनन्दिष्यामः
अतिनन्दिष्यामहे
अतिनन्द्यामहै
अत्यनन्दाम
अत्यनन्द्यामहि
अतिनन्द्येमहि
अत्यनन्दिष्म
अत्यनन्दिष्महि
अत्यनन्दिष्याम
अत्यनन्दिष्यामहि