सम शब्द रूप - सर्वनाम

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
समम्
समे
समानि
संबोधन
सम
समे
समानि
द्वितीया
समम्
समे
समानि
तृतीया
समेन
समाभ्याम्
समैः
चतुर्थी
समस्मै
समाभ्याम्
समेभ्यः
पञ्चमी
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
षष्ठी
समस्य
समयोः
समेषाम्
सप्तमी
समस्मिन्
समयोः
समेषु
 
एक
द्वि
बहु
प्रथमा
समम्
समे
समानि
सम्बोधन
सम
समे
समानि
द्वितीया
समम्
समे
समानि
तृतीया
समेन
समाभ्याम्
समैः
चतुर्थी
समस्मै
समाभ्याम्
समेभ्यः
पञ्चमी
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
षष्ठी
समस्य
समयोः
समेषाम्
सप्तमी
समस्मिन्
समयोः
समेषु


अन्य