त्वा शब्द रूप - सर्वनाम

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्वा
त्वे
त्वाः
संबोधन
त्वे
त्वे
त्वाः
द्वितीया
त्वाम्
त्वे
त्वाः
तृतीया
त्वया
त्वाभ्याम्
त्वाभिः
चतुर्थी
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
पञ्चमी
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
षष्ठी
त्वस्याः
त्वयोः
त्वासाम्
सप्तमी
त्वस्याम्
त्वयोः
त्वासु
 
एक
द्वि
बहु
प्रथमा
त्वा
त्वे
त्वाः
सम्बोधन
त्वे
त्वे
त्वाः
द्वितीया
त्वाम्
त्वे
त्वाः
तृतीया
त्वया
त्वाभ्याम्
त्वाभिः
चतुर्थी
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
पञ्चमी
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
षष्ठी
त्वस्याः
त्वयोः
त्वासाम्
सप्तमी
त्वस्याम्
त्वयोः
त्वासु


अन्य