त्यद् शब्द रूप - सर्वनाम

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
स्या
त्ये
त्याः
द्वितीया
त्याम्
त्ये
त्याः
तृतीया
त्यया
त्याभ्याम्
त्याभिः
चतुर्थी
त्यस्यै
त्याभ्याम्
त्याभ्यः
पञ्चमी
त्यस्याः
त्याभ्याम्
त्याभ्यः
षष्ठी
त्यस्याः
त्ययोः
त्यासाम्
सप्तमी
त्यस्याम्
त्ययोः
त्यासु
 
एक
द्वि
बहु
प्रथमा
स्या
त्ये
त्याः
द्वितीया
त्याम्
त्ये
त्याः
तृतीया
त्यया
त्याभ्याम्
त्याभिः
चतुर्थी
त्यस्यै
त्याभ्याम्
त्याभ्यः
पञ्चमी
त्यस्याः
त्याभ्याम्
त्याभ्यः
षष्ठी
त्यस्याः
त्ययोः
त्यासाम्
सप्तमी
त्यस्याम्
त्ययोः
त्यासु


अन्य