अन्तरा शब्द रूप - सर्वनाम

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अन्तरा
अन्तरे
अन्तराः
संबोधन
अन्तरे
अन्तरे
अन्तराः
द्वितीया
अन्तराम्
अन्तरे
अन्तराः
तृतीया
अन्तरया
अन्तराभ्याम्
अन्तराभिः
चतुर्थी
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
पञ्चमी
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
षष्ठी
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
सप्तमी
अन्तरस्याम्
अन्तरयोः
अन्तरासु
 
एक
द्वि
बहु
प्रथमा
अन्तरा
अन्तरे
अन्तराः
सम्बोधन
अन्तरे
अन्तरे
अन्तराः
द्वितीया
अन्तराम्
अन्तरे
अन्तराः
तृतीया
अन्तरया
अन्तराभ्याम्
अन्तराभिः
चतुर्थी
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
पञ्चमी
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
षष्ठी
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
सप्तमी
अन्तरस्याम्
अन्तरयोः
अन्तरासु


अन्य