अन्तर शब्द रूप - सर्वनाम

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अन्तरम्
अन्तरे
अन्तराणि
संबोधन
अन्तर
अन्तरे
अन्तराणि
द्वितीया
अन्तरम्
अन्तरे
अन्तराणि
तृतीया
अन्तरेण
अन्तराभ्याम्
अन्तरैः
चतुर्थी
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
पञ्चमी
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
षष्ठी
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
सप्तमी
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु
 
एक
द्वि
बहु
प्रथमा
अन्तरम्
अन्तरे
अन्तराणि
सम्बोधन
अन्तर
अन्तरे
अन्तराणि
द्वितीया
अन्तरम्
अन्तरे
अन्तराणि
तृतीया
अन्तरेण
अन्तराभ्याम्
अन्तरैः
चतुर्थी
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
पञ्चमी
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
षष्ठी
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
सप्तमी
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु


अन्य