अदस् शब्द रूप - सर्वनाम

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
असौ
अमू
अमूः
संबोधन
असौ
अमू
अमूः
द्वितीया
अमूम्
अमू
अमूः
तृतीया
अमुया
अमूभ्याम्
अमूभिः
चतुर्थी
अमुष्यै
अमूभ्याम्
अमूभ्यः
पञ्चमी
अमुष्याः
अमूभ्याम्
अमूभ्यः
षष्ठी
अमुष्याः
अमुयोः
अमूषाम्
सप्तमी
अमुष्याम्
अमुयोः
अमूषु
 
एक
द्वि
बहु
प्रथमा
असौ
अमू
अमूः
सम्बोधन
असौ
अमू
अमूः
द्वितीया
अमूम्
अमू
अमूः
तृतीया
अमुया
अमूभ्याम्
अमूभिः
चतुर्थी
अमुष्यै
अमूभ्याम्
अमूभ्यः
पञ्चमी
अमुष्याः
अमूभ्याम्
अमूभ्यः
षष्ठी
अमुष्याः
अमुयोः
अमूषाम्
सप्तमी
अमुष्याम्
अमुयोः
अमूषु


अन्य