स्वा शब्द रूप - सर्वनाम
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
स्वा
स्वे
स्वाः
संबोधन
स्वे
स्वे
स्वाः
द्वितीया
स्वाम्
स्वे
स्वाः
तृतीया
स्वया
स्वाभ्याम्
स्वाभिः
चतुर्थी
स्वस्यै
स्वाभ्याम्
स्वाभ्यः
पञ्चमी
स्वस्याः
स्वाभ्याम्
स्वाभ्यः
षष्ठी
स्वस्याः
स्वयोः
स्वासाम्
सप्तमी
स्वस्याम्
स्वयोः
स्वासु
एक
द्वि
बहु
प्रथमा
स्वा
स्वे
स्वाः
सम्बोधन
स्वे
स्वे
स्वाः
द्वितीया
स्वाम्
स्वे
स्वाः
तृतीया
स्वया
स्वाभ्याम्
स्वाभिः
चतुर्थी
स्वस्यै
स्वाभ्याम्
स्वाभ्यः
पञ्चमी
स्वस्याः
स्वाभ्याम्
स्वाभ्यः
षष्ठी
स्वस्याः
स्वयोः
स्वासाम्
सप्तमी
स्वस्याम्
स्वयोः
स्वासु
अन्य