यतर शब्द रूप - सर्वनाम
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
यतरः
यतरौ
यतरे
संबोधन
यतर
यतरौ
यतरे
द्वितीया
यतरम्
यतरौ
यतरान्
तृतीया
यतरेण
यतराभ्याम्
यतरैः
चतुर्थी
यतरस्मै
यतराभ्याम्
यतरेभ्यः
पञ्चमी
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
षष्ठी
यतरस्य
यतरयोः
यतरेषाम्
सप्तमी
यतरस्मिन्
यतरयोः
यतरेषु
एक
द्वि
बहु
प्रथमा
यतरः
यतरौ
यतरे
सम्बोधन
यतर
यतरौ
यतरे
द्वितीया
यतरम्
यतरौ
यतरान्
तृतीया
यतरेण
यतराभ्याम्
यतरैः
चतुर्थी
यतरस्मै
यतराभ्याम्
यतरेभ्यः
पञ्चमी
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
षष्ठी
यतरस्य
यतरयोः
यतरेषाम्
सप्तमी
यतरस्मिन्
यतरयोः
यतरेषु
अन्य