भवती शब्द रूप - सर्वनाम
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
भवती
भवत्यौ
भवत्यः
संबोधन
भवति
भवत्यौ
भवत्यः
द्वितीया
भवतीम्
भवत्यौ
भवतीः
तृतीया
भवत्या
भवतीभ्याम्
भवतीभिः
चतुर्थी
भवत्यै
भवतीभ्याम्
भवतीभ्यः
पञ्चमी
भवत्याः
भवतीभ्याम्
भवतीभ्यः
षष्ठी
भवत्याः
भवत्योः
भवतीनाम्
सप्तमी
भवत्याम्
भवत्योः
भवतीषु
एक
द्वि
बहु
प्रथमा
भवती
भवत्यौ
भवत्यः
सम्बोधन
भवति
भवत्यौ
भवत्यः
द्वितीया
भवतीम्
भवत्यौ
भवतीः
तृतीया
भवत्या
भवतीभ्याम्
भवतीभिः
चतुर्थी
भवत्यै
भवतीभ्याम्
भवतीभ्यः
पञ्चमी
भवत्याः
भवतीभ्याम्
भवतीभ्यः
षष्ठी
भवत्याः
भवत्योः
भवतीनाम्
सप्तमी
भवत्याम्
भवत्योः
भवतीषु
अन्य