पर शब्द रूप - सर्वनाम

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
परम्
परे
पराणि
संबोधन
पर
परे
पराणि
द्वितीया
परम्
परे
पराणि
तृतीया
परेण
पराभ्याम्
परैः
चतुर्थी
परस्मै
पराभ्याम्
परेभ्यः
पञ्चमी
परस्मात् / परस्माद्
पराभ्याम्
परेभ्यः
षष्ठी
परस्य
परयोः
परेषाम्
सप्तमी
परस्मिन्
परयोः
परेषु
 
एक
द्वि
बहु
प्रथमा
परम्
परे
पराणि
सम्बोधन
पर
परे
पराणि
द्वितीया
परम्
परे
पराणि
तृतीया
परेण
पराभ्याम्
परैः
चतुर्थी
परस्मै
पराभ्याम्
परेभ्यः
पञ्चमी
परस्मात् / परस्माद्
पराभ्याम्
परेभ्यः
षष्ठी
परस्य
परयोः
परेषाम्
सप्तमी
परस्मिन्
परयोः
परेषु


अन्य