दक्षिणा शब्द रूप - सर्वनाम

(स्त्रीलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
दक्षिणा
दक्षिणे
दक्षिणाः
संबोधन
दक्षिणे
दक्षिणे
दक्षिणाः
द्वितीया
दक्षिणाम्
दक्षिणे
दक्षिणाः
तृतीया
दक्षिणया
दक्षिणाभ्याम्
दक्षिणाभिः
चतुर्थी
दक्षिणस्यै
दक्षिणाभ्याम्
दक्षिणाभ्यः
पञ्चमी
दक्षिणस्याः
दक्षिणाभ्याम्
दक्षिणाभ्यः
षष्ठी
दक्षिणस्याः
दक्षिणयोः
दक्षिणासाम्
सप्तमी
दक्षिणस्याम्
दक्षिणयोः
दक्षिणासु
 
एक
द्वि
बहु
प्रथमा
दक्षिणा
दक्षिणे
दक्षिणाः
सम्बोधन
दक्षिणे
दक्षिणे
दक्षिणाः
द्वितीया
दक्षिणाम्
दक्षिणे
दक्षिणाः
तृतीया
दक्षिणया
दक्षिणाभ्याम्
दक्षिणाभिः
चतुर्थी
दक्षिणस्यै
दक्षिणाभ्याम्
दक्षिणाभ्यः
पञ्चमी
दक्षिणस्याः
दक्षिणाभ्याम्
दक्षिणाभ्यः
षष्ठी
दक्षिणस्याः
दक्षिणयोः
दक्षिणासाम्
सप्तमी
दक्षिणस्याम्
दक्षिणयोः
दक्षिणासु


अन्य