ततम शब्द रूप - सर्वनाम
(नपुंसकलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
ततमत् / ततमद्
ततमे
ततमानि
संबोधन
ततमत् / ततमद्
ततमे
ततमानि
द्वितीया
ततमत् / ततमद्
ततमे
ततमानि
तृतीया
ततमेन
ततमाभ्याम्
ततमैः
चतुर्थी
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
पञ्चमी
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
षष्ठी
ततमस्य
ततमयोः
ततमेषाम्
सप्तमी
ततमस्मिन्
ततमयोः
ततमेषु
एक
द्वि
बहु
प्रथमा
ततमत् / ततमद्
ततमे
ततमानि
सम्बोधन
ततमत् / ततमद्
ततमे
ततमानि
द्वितीया
ततमत् / ततमद्
ततमे
ततमानि
तृतीया
ततमेन
ततमाभ्याम्
ततमैः
चतुर्थी
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
पञ्चमी
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
षष्ठी
ततमस्य
ततमयोः
ततमेषाम्
सप्तमी
ततमस्मिन्
ततमयोः
ततमेषु
अन्य