अन्या शब्द रूप - सर्वनाम

(स्त्रीलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अन्या
अन्ये
अन्याः
द्वितीया
अन्याम्
अन्ये
अन्याः
तृतीया
अन्यया
अन्याभ्याम्
अन्याभिः
चतुर्थी
अन्यस्यै
अन्याभ्याम्
अन्याभ्यः
पञ्चमी
अन्यस्याः
अन्याभ्याम्
अन्याभ्यः
षष्ठी
अन्यस्याः
अन्ययोः
अन्यासाम्
सप्तमी
अन्यस्याम्
अन्ययोः
अन्यासु
 
एक
द्वि
बहु
प्रथमा
अन्या
अन्ये
अन्याः
द्वितीया
अन्याम्
अन्ये
अन्याः
तृतीया
अन्यया
अन्याभ्याम्
अन्याभिः
चतुर्थी
अन्यस्यै
अन्याभ्याम्
अन्याभ्यः
पञ्चमी
अन्यस्याः
अन्याभ्याम्
अन्याभ्यः
षष्ठी
अन्यस्याः
अन्ययोः
अन्यासाम्
सप्तमी
अन्यस्याम्
अन्ययोः
अन्यासु


अन्य