संस्कृत सर्वनाम अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
लिंग
स्त्रीलिंग
विभक्ति
पञ्चमी
वचन
द्विवचन
प्रातिपदिक
सर्वा
उत्तर
सर्वाभ्याम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सर्वा
सर्वे
सर्वाः
सम्बोधन
सर्वे
सर्वे
सर्वाः
द्वितीया
सर्वाम्
सर्वे
सर्वाः
तृतीया
सर्वया
सर्वाभ्याम्
सर्वाभिः
चतुर्थी
सर्वस्यै
सर्वाभ्याम्
सर्वाभ्यः
पञ्चमी
सर्वस्याः
सर्वाभ्याम्
सर्वाभ्यः
षष्ठी
सर्वस्याः
सर्वयोः
सर्वासाम्
सप्तमी
सर्वस्याम्
सर्वयोः
सर्वासु