त्यद् - (नपुं) शब्द की तुलना


 
प्रथमा  एकवचन
त्यत् / त्यद्
स्यः
स्या
त्वम्
अहम्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
प्रथमा  द्विवचन
त्ये
त्यौ
त्ये
युवाम्
आवाम्
उपनिषदौ
पुष्करसदौ
विदी
प्रथमा  बहुवचन
त्यानि
त्ये
त्याः
यूयम्
वयम्
उपनिषदः
पुष्करसदः
विन्दि
संबोधन  एकवचन
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
संबोधन  द्विवचन
उपनिषदौ
पुष्करसदौ
विदी
संबोधन  बहुवचन
उपनिषदः
पुष्करसदः
विन्दि
द्वितीया  एकवचन
त्यत् / त्यद्
त्यम्
त्याम्
त्वाम् / त्वा
माम् / मा
उपनिषदम्
पुष्करसदम्
वित् / विद्
द्वितीया  द्विवचन
त्ये
त्यौ
त्ये
युवाम् / वाम्
आवाम् / नौ
उपनिषदौ
पुष्करसदौ
विदी
द्वितीया  बहुवचन
त्यानि
त्यान्
त्याः
युष्मान् / वः
अस्मान् / नः
उपनिषदः
पुष्करसदः
विन्दि
तृतीया  एकवचन
त्येन
त्येन
त्यया
त्वया
मया
उपनिषदा
पुष्करसदा
विदा
तृतीया  द्विवचन
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
तृतीया  बहुवचन
त्यैः
त्यैः
त्याभिः
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
चतुर्थी  एकवचन
त्यस्मै
त्यस्मै
त्यस्यै
तुभ्यम् / ते
मह्यम् / मे
उपनिषदे
पुष्करसदे
विदे
चतुर्थी  द्विवचन
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
चतुर्थी  बहुवचन
त्येभ्यः
त्येभ्यः
त्याभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
पञ्चमी  एकवचन
त्यस्मात् / त्यस्माद्
त्यस्मात् / त्यस्माद्
त्यस्याः
त्वत् / त्वद्
मत् / मद्
उपनिषदः
पुष्करसदः
विदः
पञ्चमी  द्विवचन
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
पञ्चमी  बहुवचन
त्येभ्यः
त्येभ्यः
त्याभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
षष्ठी  एकवचन
त्यस्य
त्यस्य
त्यस्याः
तव / ते
मम / मे
उपनिषदः
पुष्करसदः
विदः
षष्ठी  द्विवचन
त्ययोः
त्ययोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
उपनिषदोः
पुष्करसदोः
विदोः
षष्ठी  बहुवचन
त्येषाम्
त्येषाम्
त्यासाम्
युष्माकम् / वः
अस्माकम् / नः
उपनिषदाम्
पुष्करसदाम्
विदाम्
सप्तमी  एकवचन
त्यस्मिन्
त्यस्मिन्
त्यस्याम्
त्वयि
मयि
उपनिषदि
पुष्करसदि
विदि
सप्तमी  द्विवचन
त्ययोः
त्ययोः
त्ययोः
युवयोः
आवयोः
उपनिषदोः
पुष्करसदोः
विदोः
सप्तमी  बहुवचन
त्येषु
त्येषु
त्यासु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु
प्रथमा  एकवचन
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
प्रथमा  द्विवचन
पुष्करसदौ
प्रथमा  बहुवचन
पुष्करसदः
विन्दि
संबोधन  एकवचन
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
संबोधन  द्विवचन
पुष्करसदौ
संबोधन  बहुवचन
पुष्करसदः
विन्दि
द्वितीया  एकवचन
त्यत् / त्यद्
त्वाम् / त्वा
माम् / मा
पुष्करसदम्
वित् / विद्
द्वितीया  द्विवचन
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
द्वितीया  बहुवचन
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
तृतीया  एकवचन
पुष्करसदा
तृतीया  द्विवचन
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
तृतीया  बहुवचन
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
चतुर्थी  एकवचन
त्यस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
पुष्करसदे
चतुर्थी  द्विवचन
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
चतुर्थी  बहुवचन
त्येभ्यः
त्येभ्यः
त्याभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
पञ्चमी  एकवचन
त्यस्मात् / त्यस्माद्
त्यस्मात् / त्यस्माद्
त्यस्याः
त्वत् / त्वद्
मत् / मद्
पुष्करसदः
पञ्चमी  द्विवचन
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
पञ्चमी  बहुवचन
त्येभ्यः
त्येभ्यः
त्याभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
षष्ठी  एकवचन
त्यस्य
त्यस्याः
पुष्करसदः
षष्ठी  द्विवचन
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
षष्ठी  बहुवचन
त्येषाम्
त्येषाम्
त्यासाम्
युष्माकम् / वः
अस्माकम् / नः
उपनिषदाम्
पुष्करसदाम्
विदाम्
सप्तमी  एकवचन
त्यस्मिन्
त्यस्मिन्
त्यस्याम्
पुष्करसदि
सप्तमी  द्विवचन
त्ययोः
पुष्करसदोः
सप्तमी  बहुवचन
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु