इदकम् - (पुं) शब्द की तुलना


 
प्रथमा  एकवचन
अयकम्
कः
का
किम्
प्रथमा  द्विवचन
इमकौ
कौ
के
के
प्रथमा  बहुवचन
इमके
के
काः
कानि
संबोधन  एकवचन
संबोधन  द्विवचन
संबोधन  बहुवचन
द्वितीया  एकवचन
एनम् / इमकम्
कम्
काम्
किम्
द्वितीया  द्विवचन
एनौ / इमकौ
कौ
के
के
द्वितीया  बहुवचन
एनान् / इमकान्
कान्
काः
कानि
तृतीया  एकवचन
एनेन / इमकेन
केन
कया
केन
तृतीया  द्विवचन
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
तृतीया  बहुवचन
एभिः / इमकेभिः
कैः
काभिः
कैः
चतुर्थी  एकवचन
अस्मै / इमकस्मै
कस्मै
कस्यै
कस्मै
चतुर्थी  द्विवचन
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
चतुर्थी  बहुवचन
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
पञ्चमी  एकवचन
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्याः
कस्मात् / कस्माद्
पञ्चमी  द्विवचन
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
पञ्चमी  बहुवचन
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
षष्ठी  एकवचन
अस्य / इमकस्य
कस्य
कस्याः
कस्य
षष्ठी  द्विवचन
एनयोः / इमकयोः
कयोः
कयोः
कयोः
षष्ठी  बहुवचन
एषाम् / इमकेषाम्
केषाम्
कासाम्
केषाम्
सप्तमी  एकवचन
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
सप्तमी  द्विवचन
एनयोः / इमकयोः
कयोः
कयोः
कयोः
सप्तमी  बहुवचन
एषु / इमकेषु
केषु
कासु
केषु
प्रथमा  एकवचन
प्रथमा  द्विवचन
प्रथमा  बहुवचन
संबोधन  एकवचन
संबोधन  द्विवचन
संबोधन  बहुवचन
द्वितीया  एकवचन
एनम् / इमकम्
द्वितीया  द्विवचन
एनौ / इमकौ
द्वितीया  बहुवचन
एनान् / इमकान्
तृतीया  एकवचन
एनेन / इमकेन
तृतीया  द्विवचन
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
तृतीया  बहुवचन
एभिः / इमकेभिः
चतुर्थी  एकवचन
अस्मै / इमकस्मै
कस्मै
चतुर्थी  द्विवचन
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
चतुर्थी  बहुवचन
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
पञ्चमी  एकवचन
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्मात् / कस्माद्
पञ्चमी  द्विवचन
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
पञ्चमी  बहुवचन
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
षष्ठी  एकवचन
अस्य / इमकस्य
षष्ठी  द्विवचन
एनयोः / इमकयोः
षष्ठी  बहुवचन
एषाम् / इमकेषाम्
केषाम्
केषाम्
सप्तमी  एकवचन
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
सप्तमी  द्विवचन
एनयोः / इमकयोः
सप्तमी  बहुवचन
एषु / इमकेषु