कृत प्रत्यय - शानच् (पुं)


 
आकारांत
गानः (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  ददानः (दा [जुहोत्यादिः])  जिहानः (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  मायमानः (मा-दिवादिः-माङ्-माने [दिवादिः]) 
 
इकारांत
अधीयानः (इ-अदादिः-इङ्-अध्ययने-नित्यमधिपूर्वः [अदादिः]) 
 
ईकारांत
दीध्यानः (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  शयानः (शी [अदादिः])  क्रीणानः (क्री [क्र्यादिः]) 
 
उकारांत
ह्नुवानः (ह्नु [अदादिः])  सुन्वानः (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः]) 
 
ऊकारांत
सुवानः (सू [अदादिः]) 
 
ऋकारांत
कुर्वाणः (कृ [तनादिः]) 
 
चकारांत
पचमानः (पच् [भ्वादिः])  पृचानः (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  रिञ्चानः (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः])  विञ्चानः (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
जकारांत
निञ्जानः (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  वृजानः (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः]) 
 
डकारांत
ईडानः (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः]) 
 
दकारांत
तुदमानः (तुद् [तुदादिः]) 
 
धकारांत
इन्धानः (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धानः (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः]) 
 
नकारांत
तन्वानः (तन् [तनादिः]) 
 
रकारांत
ईराणः (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  चोरयमाणः (चुर् [चुरादिः]) 
 
शकारांत
ईशानः (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः]) 
 
षकारांत
चक्षाणः (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः]) 
 
सकारांत
आसीनः (आस् [अदादिः])  वसानः (वस्-अदादिः-वसँ-आच्छादने [अदादिः]) 
 
हकारांत
दुहानः (दुह् [अदादिः])  लिहानः (लिह् [अदादिः])