द्वात्रिंशत् शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
द्वात्रिंशत् / द्वात्रिंशद्
द्वितीया
द्वात्रिंशतम्
तृतीया
द्वात्रिंशता
चतुर्थी
द्वात्रिंशते
पञ्चमी
द्वात्रिंशतः
षष्ठी
द्वात्रिंशतः
सप्तमी
द्वात्रिंशति
 
एक
द्वि
बहु
प्रथमा
द्वात्रिंशत् / द्वात्रिंशद्
द्वितीया
द्वात्रिंशतम्
तृतीया
द्वात्रिंशता
चतुर्थी
द्वात्रिंशते
पञ्चमी
द्वात्रिंशतः
षष्ठी
द्वात्रिंशतः
सप्तमी
द्वात्रिंशति