त्रयोविंशति शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्रयोविंशतिः
द्वितीया
त्रयोविंशतिम्
तृतीया
त्रयोविंशत्या
चतुर्थी
त्रयोविंशत्यै / त्रयोविंशतये
पञ्चमी
त्रयोविंशत्याः / त्रयोविंशतेः
षष्ठी
त्रयोविंशत्याः / त्रयोविंशतेः
सप्तमी
त्रयोविंशत्याम् / त्रयोविंशतौ
 
एक
द्वि
बहु
प्रथमा
त्रयोविंशतिः
द्वितीया
त्रयोविंशतिम्
तृतीया
त्रयोविंशत्या
चतुर्थी
त्रयोविंशत्यै / त्रयोविंशतये
पञ्चमी
त्रयोविंशत्याः / त्रयोविंशतेः
षष्ठी
त्रयोविंशत्याः / त्रयोविंशतेः
सप्तमी
त्रयोविंशत्याम् / त्रयोविंशतौ