चतुस्त्रिंशत् शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
चतुस्त्रिंशत् / चतुस्त्रिंशद्
द्वितीया
चतुस्त्रिंशतम्
तृतीया
चतुस्त्रिंशता
चतुर्थी
चतुस्त्रिंशते
पञ्चमी
चतुस्त्रिंशतः
षष्ठी
चतुस्त्रिंशतः
सप्तमी
चतुस्त्रिंशति
 
एक
द्वि
बहु
प्रथमा
चतुस्त्रिंशत् / चतुस्त्रिंशद्
द्वितीया
चतुस्त्रिंशतम्
तृतीया
चतुस्त्रिंशता
चतुर्थी
चतुस्त्रिंशते
पञ्चमी
चतुस्त्रिंशतः
षष्ठी
चतुस्त्रिंशतः
सप्तमी
चतुस्त्रिंशति