चतुर् शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
चतस्रः
संबोधन
चतस्रः
द्वितीया
चतस्रः
तृतीया
चतसृभिः
चतुर्थी
चतसृभ्यः
पञ्चमी
चतसृभ्यः
षष्ठी
चतसृणाम्
सप्तमी
चतसृषु
 
एक
द्वि
बहु
प्रथमा
चतस्रः
सम्बोधन
चतस्रः
द्वितीया
चतस्रः
तृतीया
चतसृभिः
चतुर्थी
चतसृभ्यः
पञ्चमी
चतसृभ्यः
षष्ठी
चतसृणाम्
सप्तमी
चतसृषु


अन्य