एकसप्तति शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
एकसप्ततिः
द्वितीया
एकसप्ततिम्
तृतीया
एकसप्तत्या
चतुर्थी
एकसप्तत्यै / एकसप्ततये
पञ्चमी
एकसप्तत्याः / एकसप्ततेः
षष्ठी
एकसप्तत्याः / एकसप्ततेः
सप्तमी
एकसप्तत्याम् / एकसप्ततौ
 
एक
द्वि
बहु
प्रथमा
एकसप्ततिः
द्वितीया
एकसप्ततिम्
तृतीया
एकसप्तत्या
चतुर्थी
एकसप्तत्यै / एकसप्ततये
पञ्चमी
एकसप्तत्याः / एकसप्ततेः
षष्ठी
एकसप्तत्याः / एकसप्ततेः
सप्तमी
एकसप्तत्याम् / एकसप्ततौ