अष्टपञ्चाशत् शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
अष्टपञ्चाशत् / अष्टपञ्चाशद्
द्वितीया
अष्टपञ्चाशतम्
तृतीया
अष्टपञ्चाशता
चतुर्थी
अष्टपञ्चाशते
पञ्चमी
अष्टपञ्चाशतः
षष्ठी
अष्टपञ्चाशतः
सप्तमी
अष्टपञ्चाशति
 
एक
द्वि
बहु
प्रथमा
अष्टपञ्चाशत् / अष्टपञ्चाशद्
द्वितीया
अष्टपञ्चाशतम्
तृतीया
अष्टपञ्चाशता
चतुर्थी
अष्टपञ्चाशते
पञ्चमी
अष्टपञ्चाशतः
षष्ठी
अष्टपञ्चाशतः
सप्तमी
अष्टपञ्चाशति