सहस्र शब्द रूप

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सहस्रम्
द्वितीया
सहस्रम्
तृतीया
सहस्रेण
चतुर्थी
सहस्राय
पञ्चमी
सहस्रात् / सहस्राद्
षष्ठी
सहस्रस्य
सप्तमी
सहस्रे
 
एक
द्वि
बहु
प्रथमा
सहस्रम्
द्वितीया
सहस्रम्
तृतीया
सहस्रेण
चतुर्थी
सहस्राय
पञ्चमी
सहस्रात् / सहस्राद्
षष्ठी
सहस्रस्य
सप्तमी
सहस्रे