सप्तविंशति शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
सप्तविंशतिः
द्वितीया
सप्तविंशतिम्
तृतीया
सप्तविंशत्या
चतुर्थी
सप्तविंशत्यै / सप्तविंशतये
पञ्चमी
सप्तविंशत्याः / सप्तविंशतेः
षष्ठी
सप्तविंशत्याः / सप्तविंशतेः
सप्तमी
सप्तविंशत्याम् / सप्तविंशतौ
एक
द्वि
बहु
प्रथमा
सप्तविंशतिः
द्वितीया
सप्तविंशतिम्
तृतीया
सप्तविंशत्या
चतुर्थी
सप्तविंशत्यै / सप्तविंशतये
पञ्चमी
सप्तविंशत्याः / सप्तविंशतेः
षष्ठी
सप्तविंशत्याः / सप्तविंशतेः
सप्तमी
सप्तविंशत्याम् / सप्तविंशतौ