षड्विंशति शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
षड्विंशतिः
द्वितीया
षड्विंशतिम्
तृतीया
षड्विंशत्या
चतुर्थी
षड्विंशत्यै / षड्विंशतये
पञ्चमी
षड्विंशत्याः / षड्विंशतेः
षष्ठी
षड्विंशत्याः / षड्विंशतेः
सप्तमी
षड्विंशत्याम् / षड्विंशतौ
एक
द्वि
बहु
प्रथमा
षड्विंशतिः
द्वितीया
षड्विंशतिम्
तृतीया
षड्विंशत्या
चतुर्थी
षड्विंशत्यै / षड्विंशतये
पञ्चमी
षड्विंशत्याः / षड्विंशतेः
षष्ठी
षड्विंशत्याः / षड्विंशतेः
सप्तमी
षड्विंशत्याम् / षड्विंशतौ