षट्षष्टि शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
षट्षष्टिः
द्वितीया
षट्षष्टिम्
तृतीया
षट्षष्ट्या
चतुर्थी
षट्षष्ट्यै / षट्षष्टये
पञ्चमी
षट्षष्ट्याः / षट्षष्टेः
षष्ठी
षट्षष्ट्याः / षट्षष्टेः
सप्तमी
षट्षष्ट्याम् / षट्षष्टौ
एक
द्वि
बहु
प्रथमा
षट्षष्टिः
द्वितीया
षट्षष्टिम्
तृतीया
षट्षष्ट्या
चतुर्थी
षट्षष्ट्यै / षट्षष्टये
पञ्चमी
षट्षष्ट्याः / षट्षष्टेः
षष्ठी
षट्षष्ट्याः / षट्षष्टेः
सप्तमी
षट्षष्ट्याम् / षट्षष्टौ