षट्पञ्चाशत् शब्द रूप

(स्त्रीलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
षट्पञ्चाशत् / षट्पञ्चाशद्
द्वितीया
षट्पञ्चाशतम्
तृतीया
षट्पञ्चाशता
चतुर्थी
षट्पञ्चाशते
पञ्चमी
षट्पञ्चाशतः
षष्ठी
षट्पञ्चाशतः
सप्तमी
षट्पञ्चाशति
 
एक
द्वि
बहु
प्रथमा
षट्पञ्चाशत् / षट्पञ्चाशद्
द्वितीया
षट्पञ्चाशतम्
तृतीया
षट्पञ्चाशता
चतुर्थी
षट्पञ्चाशते
पञ्चमी
षट्पञ्चाशतः
षष्ठी
षट्पञ्चाशतः
सप्तमी
षट्पञ्चाशति