षट्त्रिंशत् शब्द रूप

(स्त्रीलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
षट्त्रिंशत् / षट्त्रिंशद्
द्वितीया
षट्त्रिंशतम्
तृतीया
षट्त्रिंशता
चतुर्थी
षट्त्रिंशते
पञ्चमी
षट्त्रिंशतः
षष्ठी
षट्त्रिंशतः
सप्तमी
षट्त्रिंशति
 
एक
द्वि
बहु
प्रथमा
षट्त्रिंशत् / षट्त्रिंशद्
द्वितीया
षट्त्रिंशतम्
तृतीया
षट्त्रिंशता
चतुर्थी
षट्त्रिंशते
पञ्चमी
षट्त्रिंशतः
षष्ठी
षट्त्रिंशतः
सप्तमी
षट्त्रिंशति