शत शब्द रूप

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
शतम्
द्वितीया
शतम्
तृतीया
शतेन
चतुर्थी
शताय
पञ्चमी
शतात् / शताद्
षष्ठी
शतस्य
सप्तमी
शते
 
एक
द्वि
बहु
प्रथमा
शतम्
द्वितीया
शतम्
तृतीया
शतेन
चतुर्थी
शताय
पञ्चमी
शतात् / शताद्
षष्ठी
शतस्य
सप्तमी
शते