विंशति शब्द रूप

(स्त्रीलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
विंशतिः
द्वितीया
विंशतिम्
तृतीया
विंशत्या
चतुर्थी
विंशत्यै / विंशतये
पञ्चमी
विंशत्याः / विंशतेः
षष्ठी
विंशत्याः / विंशतेः
सप्तमी
विंशत्याम् / विंशतौ
 
एक
द्वि
बहु
प्रथमा
विंशतिः
द्वितीया
विंशतिम्
तृतीया
विंशत्या
चतुर्थी
विंशत्यै / विंशतये
पञ्चमी
विंशत्याः / विंशतेः
षष्ठी
विंशत्याः / विंशतेः
सप्तमी
विंशत्याम् / विंशतौ