त्रयस्त्रिंशत् शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्रयस्त्रिंशत् / त्रयस्त्रिंशद्
द्वितीया
त्रयस्त्रिंशतम्
तृतीया
त्रयस्त्रिंशता
चतुर्थी
त्रयस्त्रिंशते
पञ्चमी
त्रयस्त्रिंशतः
षष्ठी
त्रयस्त्रिंशतः
सप्तमी
त्रयस्त्रिंशति
एक
द्वि
बहु
प्रथमा
त्रयस्त्रिंशत् / त्रयस्त्रिंशद्
द्वितीया
त्रयस्त्रिंशतम्
तृतीया
त्रयस्त्रिंशता
चतुर्थी
त्रयस्त्रिंशते
पञ्चमी
त्रयस्त्रिंशतः
षष्ठी
त्रयस्त्रिंशतः
सप्तमी
त्रयस्त्रिंशति