त्रयश्चत्वारिंशत् शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्रयश्चत्वारिंशत् / त्रयश्चत्वारिंशद्
द्वितीया
त्रयश्चत्वारिंशतम्
तृतीया
त्रयश्चत्वारिंशता
चतुर्थी
त्रयश्चत्वारिंशते
पञ्चमी
त्रयश्चत्वारिंशतः
षष्ठी
त्रयश्चत्वारिंशतः
सप्तमी
त्रयश्चत्वारिंशति
एक
द्वि
बहु
प्रथमा
त्रयश्चत्वारिंशत् / त्रयश्चत्वारिंशद्
द्वितीया
त्रयश्चत्वारिंशतम्
तृतीया
त्रयश्चत्वारिंशता
चतुर्थी
त्रयश्चत्वारिंशते
पञ्चमी
त्रयश्चत्वारिंशतः
षष्ठी
त्रयश्चत्वारिंशतः
सप्तमी
त्रयश्चत्वारिंशति