एकोनविंशति शब्द रूप

(स्त्रीलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
एकोनविंशतिः
द्वितीया
एकोनविंशतिम्
तृतीया
एकोनविंशत्या
चतुर्थी
एकोनविंशत्यै / एकोनविंशतये
पञ्चमी
एकोनविंशत्याः / एकोनविंशतेः
षष्ठी
एकोनविंशत्याः / एकोनविंशतेः
सप्तमी
एकोनविंशत्याम् / एकोनविंशतौ
 
एक
द्वि
बहु
प्रथमा
एकोनविंशतिः
द्वितीया
एकोनविंशतिम्
तृतीया
एकोनविंशत्या
चतुर्थी
एकोनविंशत्यै / एकोनविंशतये
पञ्चमी
एकोनविंशत्याः / एकोनविंशतेः
षष्ठी
एकोनविंशत्याः / एकोनविंशतेः
सप्तमी
एकोनविंशत्याम् / एकोनविंशतौ