एकपञ्चाशत् शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
एकपञ्चाशत् / एकपञ्चाशद्
द्वितीया
एकपञ्चाशतम्
तृतीया
एकपञ्चाशता
चतुर्थी
एकपञ्चाशते
पञ्चमी
एकपञ्चाशतः
षष्ठी
एकपञ्चाशतः
सप्तमी
एकपञ्चाशति
एक
द्वि
बहु
प्रथमा
एकपञ्चाशत् / एकपञ्चाशद्
द्वितीया
एकपञ्चाशतम्
तृतीया
एकपञ्चाशता
चतुर्थी
एकपञ्चाशते
पञ्चमी
एकपञ्चाशतः
षष्ठी
एकपञ्चाशतः
सप्तमी
एकपञ्चाशति