संस्कृत संख्या अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'चतुश्चत्वारिंशतः ( तकारांत )' का विभक्ति बताइये ?
एकवचन
द्विवचन
बहुवचन
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
चतुश्चत्वारिंशत् / चतुश्चत्वारिंशद्
द्वितीया
चतुश्चत्वारिंशतम्
तृतीया
चतुश्चत्वारिंशता
चतुर्थी
चतुश्चत्वारिंशते
पञ्चमी
चतुश्चत्वारिंशतः
षष्ठी
चतुश्चत्वारिंशतः
सप्तमी
चतुश्चत्वारिंशति