ऊनविंशति शब्द की तुलना


 
प्रथमा  एकवचन
ऊनविंशतिः
हरिः
मतिः
वारि
अनादि
प्रथमा  द्विवचन
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
प्रथमा  बहुवचन
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
संबोधन  एकवचन
हरे
मते
वारे / वारि
अनादे / अनादि
संबोधन  द्विवचन
हरी
मती
वारिणी
अनादिनी
संबोधन  बहुवचन
हरयः
मतयः
वारीणि
अनादीनि
द्वितीया  एकवचन
ऊनविंशतिम्
हरिम्
मतिम्
वारि
अनादि
द्वितीया  द्विवचन
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
द्वितीया  बहुवचन
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
तृतीया  एकवचन
ऊनविंशत्या
हरिणा
मत्या
वारिणा
अनादिना
तृतीया  द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
तृतीया  बहुवचन
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
चतुर्थी  एकवचन
ऊनविंशत्यै / ऊनविंशतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
चतुर्थी  द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
चतुर्थी  बहुवचन
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
पञ्चमी  एकवचन
ऊनविंशत्याः / ऊनविंशतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
पञ्चमी  द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
पञ्चमी  बहुवचन
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
षष्ठी  एकवचन
ऊनविंशत्याः / ऊनविंशतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
षष्ठी  द्विवचन
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
षष्ठी  बहुवचन
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
सप्तमी  एकवचन
ऊनविंशत्याम् / ऊनविंशतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
सप्तमी  द्विवचन
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
सप्तमी  बहुवचन
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
प्रथमा  एकवचन
ऊनविंशतिः
प्रथमा  द्विवचन
वारिणी
अनादिनी
प्रथमा  बहुवचन
त्रयः
वारीणि
त्रीणि
अनादीनि
संबोधन  एकवचन
वारे / वारि
अनादे / अनादि
संबोधन  द्विवचन
वारिणी
अनादिनी
संबोधन  बहुवचन
वारीणि
अनादीनि
द्वितीया  एकवचन
ऊनविंशतिम्
हरिम्
द्वितीया  द्विवचन
वारिणी
अनादिनी
द्वितीया  बहुवचन
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
तृतीया  एकवचन
ऊनविंशत्या
हरिणा
वारिणा
अनादिना
तृतीया  द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
तृतीया  बहुवचन
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
चतुर्थी  एकवचन
ऊनविंशत्यै / ऊनविंशतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
चतुर्थी  द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
चतुर्थी  बहुवचन
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
पञ्चमी  एकवचन
ऊनविंशत्याः / ऊनविंशतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
पञ्चमी  द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
पञ्चमी  बहुवचन
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
षष्ठी  एकवचन
ऊनविंशत्याः / ऊनविंशतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
षष्ठी  द्विवचन
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
षष्ठी  बहुवचन
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
सप्तमी  एकवचन
ऊनविंशत्याम् / ऊनविंशतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
सप्तमी  द्विवचन
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
सप्तमी  बहुवचन
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु