नवन् शब्द की तुलना
प्रथमा एकवचन
राजा
गुणी
ब्रह्म
सीमा
प्रथमा द्विवचन
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
प्रथमा बहुवचन
नव
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
संबोधन एकवचन
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
संबोधन द्विवचन
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
संबोधन बहुवचन
राजानः
गुणिनः
ब्रह्माणि
सीमानः
द्वितीया एकवचन
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
द्वितीया द्विवचन
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
द्वितीया बहुवचन
नव
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
तृतीया एकवचन
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
तृतीया द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया बहुवचन
नवभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
चतुर्थी एकवचन
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
चतुर्थी द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी बहुवचन
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
पञ्चमी एकवचन
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
पञ्चमी द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी बहुवचन
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
षष्ठी एकवचन
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
षष्ठी द्विवचन
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
षष्ठी बहुवचन
नवानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी एकवचन
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
सप्तमी द्विवचन
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
सप्तमी बहुवचन
नवसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
प्रथमा एकवचन
राजा
गुणी
ब्रह्म
सीमा
प्रथमा द्विवचन
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
प्रथमा बहुवचन
नव
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
संबोधन एकवचन
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
संबोधन द्विवचन
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
संबोधन बहुवचन
राजानः
गुणिनः
ब्रह्माणि
सीमानः
द्वितीया एकवचन
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
द्वितीया द्विवचन
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
द्वितीया बहुवचन
नव
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
तृतीया एकवचन
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
तृतीया द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया बहुवचन
नवभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
चतुर्थी एकवचन
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
चतुर्थी द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी बहुवचन
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
पञ्चमी एकवचन
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
पञ्चमी द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी बहुवचन
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
षष्ठी एकवचन
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
षष्ठी द्विवचन
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
षष्ठी बहुवचन
नवानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी एकवचन
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
सप्तमी द्विवचन
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
सप्तमी बहुवचन
नवसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु