संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
स्पृह - अकारांत पुलिंग
स्पृहौ
द्वितीया द्विवचनम्
स्पृहः
प्रथमा एकवचनम्
स्पृहान्
द्वितीया बहुवचनम्
स्पृहेभ्यः
चतुर्थी बहुवचनम्
स्पृहाः
सम्बोधन बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
स्पृहः
स्पृहौ
स्पृहाः
सम्बोधन
स्पृह
स्पृहौ
स्पृहाः
द्वितीया
स्पृहम्
स्पृहौ
स्पृहान्
तृतीया
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
चतुर्थी
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
पञ्चमी
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
षष्ठी
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
सप्तमी
स्पृहे
स्पृहयोः
स्पृहेषु