संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'श्रद्धावताम् ( तकारांत नपुंसकलिंग )' को द्विवचन में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
सम्बोधन
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
द्वितीया
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
तृतीया
श्रद्धावता
श्रद्धावद्भ्याम्
श्रद्धावद्भिः
चतुर्थी
श्रद्धावते
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
पञ्चमी
श्रद्धावतः
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
षष्ठी
श्रद्धावतः
श्रद्धावतोः
श्रद्धावताम्
सप्तमी
श्रद्धावति
श्रद्धावतोः
श्रद्धावत्सु