संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
श्रद्धावत् - तकारांत पुलिंग
श्रद्धावतः
षष्ठी एकवचनम्
श्रद्धावन्तौ
द्वितीया द्विवचनम्
श्रद्धावन्
सम्बोधन एकवचनम्
श्रद्धावन्तम्
द्वितीया एकवचनम्
श्रद्धावति
सप्तमी एकवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
श्रद्धावान्
श्रद्धावन्तौ
श्रद्धावन्तः
सम्बोधन
श्रद्धावन्
श्रद्धावन्तौ
श्रद्धावन्तः
द्वितीया
श्रद्धावन्तम्
श्रद्धावन्तौ
श्रद्धावतः
तृतीया
श्रद्धावता
श्रद्धावद्भ्याम्
श्रद्धावद्भिः
चतुर्थी
श्रद्धावते
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
पञ्चमी
श्रद्धावतः
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
षष्ठी
श्रद्धावतः
श्रद्धावतोः
श्रद्धावताम्
सप्तमी
श्रद्धावति
श्रद्धावतोः
श्रद्धावत्सु